________________
पार्श्वनाथचरित्रे
भवे भ्रमन्नरण्यान्यां सार्थच्युत इवाध्वगः । सोऽभूद् भिल्लः कुरङ्गाहो ज्वलनाद्रौ सुकच्छगे ॥२६१॥ अत्यन्तश्यामलच्छायः कजलैरिव निर्मितः । कठोरतरनिष्काणो मूर्तिमानिव वायसः ॥२६२॥ पिङ्गलोचण्डचिकुरः सदावाग्निरिवाचलः । संभ्राम्यत्पिङ्गदृक्युग्मो मार्जार इव मूर्तिमान् ॥२६३॥ उपासितो भिल्लवृन्दैः प्रतिच्छन्दैरिवात्मनः। स वभ्रमे गिरौ वत्र यमस्येव सहोदरः ॥२६४।। (निभिर्विशेषकम) कुण्डलीकृतकोदण्डदण्डेनानेन पापिना । त्रास्यन्ते पशवोऽरण्ये कृतान्तेनेव देहिनः ॥२६५।। स दृग्भ्यामुल्मुकाकारसदृग्भ्यां पशुनाशकृत् । अत्यन्तनिष्ठुरो जज्ञे घटितः पातकरिव ॥२६६।। यानाञ्च स्थाननिध्यानाद् गाहनस्वननादिभिः । कुरङ्गः प्राणिनां प्राणान् स संहार इवाहरत् ।।२६७।। सोऽन्यदा वज्रनाभर्षिः सदृग्ग् मित्रशत्रुषु । ज्वलनाद्रावाजगाम जगामास्तं रविस्तदा ।।२६८।। न गन्तव्यमितः स्थानाद् मया प्राणात्ययेऽपि हि । ध्यात्वेति धीरधीः साधुः कायोत्सर्गेण तस्थिवान् ।।२६९।। बालरोलम्बकालिन्दीलोलकल्लोलसोदरैः। अन्धकारैर्जगद् व्याप्त मषीपात्रमिवाजनि ॥२७॥ करालव्यालवलयभूषणैरतिभाषणैः । स्पर्धयेवान्धकाराणां विचेरे शर्वरीचरैः ।।२७१।। सम्पराभूतभूतानां भूतानामतिहुंततैः । तदा जगद्गृहं भीमं भयाद्वैतमिवाजनि ।।२७२॥ द्युतिद्योतितहृद्गृहं दीपं ज्ञानप्रदीपकम् । दधत् तस्थौ तदा निर्भी प्रतिमा प्रतिमाधुरः ॥२७३।। मुमुक्षोर्भवतस्तस्य मुमुक्षा तत्र तस्थुषः । क्षीयते स्म क्षणाद मैत्री दौर्जनीव विभावरी ॥२७४।। अलंचक्रे चक्रवन्धुरुदयाचलचूलिकाम् । विश्वातिशायिमाहात्म्यं दिक्षुरिव तं मुनिम् ॥२७५।। भानुना भानुभिः स्पृष्टं दृष्टाऽध्वानमसौ मुनिः। चचाल युगमात्रांशं ललिलोचनकुलः ॥२७६।। १ ललि=विकसितम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com