________________
द्वितीयः सर्गः। दध्यावित्येष भूभर्ता कैषा माहविडम्बना । क्रियते विवशोऽवश्य यया मत्स इवासुमान् ? ॥२४५॥ दर्शनस्पर्शनासङ्गालिङ्गनादिभिरङ्गनाः । हरन्ति सुकृतप्राणान् राक्षस्य इव देहिनाम् ॥२४॥ मित्रपुत्रकलत्रेषु यः स्नेहो देहिनां महान् । ते नद्धा निगडेनेव तेन तिष्ठन्ति संसृतौ ॥२४७i निधानमिवं समताशमशीलदमादिकम् । हियते च प्रमत्तानामिन्द्रियैस्तस्करैरिव ॥२४८॥ एवं संवेगमारूढो वज्रनाभोऽवनीधनः। अभाषिष्ट सुतं दीक्षां जिघृक्षुर्मोक्षसाक्षिणीम् ॥२४॥ वत्सादत्स्व भुवो भारीमुक्षेव धुरमानसीम्। कृतकृत्यो यथा स्वार्थ कृतेऽत्यर्थ भवाम्यहम् ॥२५॥ एवं स विविधैर्वाक्यैः प्रतिबोध्य स्वमात्मजम् । राज्ये न्यस्य जयश्रीणामलंकर्मीणकार्मणम् ॥२५॥ स्वयं संवेगकुशलः शम्बलं शिववर्मनः। व्रतं जग्राह स क्षेमंकरतीर्थकरान्तिके ॥२५२॥ गुरुक्रमाम्बुजोन्मुद्रमुद्रायां बिभ्रताऽलिताम् । पेठिरे द्वादशाङ्गानि साङ्गानि मुनिनाऽमुना ॥२५३॥ षष्ठाष्टमादिभेदैश्च दुस्तपं तपतस्तपः । तस्याभूद् व्योमगामित्वं तपोद्रोरिव पल्लवः ॥२५॥ अन्याश्च बहवो लब्ध्यस्तस्यासंस्तपतस्तपः । यत् तपस्तपतां लब्ध्यः किंकर्य इव पृष्ठगाः ॥२५५॥ शान्तात्मा वज्रनाभर्षिः स्वशरीरेऽपि निःस्पृहः । स्वगुरोराज्ञयैकाकी प्रतिमां प्रतिपन्नवान् ॥२५६॥ अन्येद्युर्विहरनेष एकाकी प्रतिमाधुरः। सुकच्छविजयं प्रापदभिवन्दितुमर्हतः ॥२५७॥ संवन्दिताहत्प्रतिमोऽप्रतिमः प्रगुणैर्गुणैः । विजढे व्याजनिर्मुक्तः सुकच्छविजयावनौ ॥२५८॥
इतश्चोरगजीवः स पञ्चमावनिसंभवम् । संवेद्य विविधं दुःखं ततो द्रागुदवर्तत ॥२५६॥ निर्गतः श्वभ्रतः श्वभ्रादभ्रपीडानुगानिव । तिर्यग्योनिषु बभ्राम स भवान् भूरिशो भ्रमी ॥२६॥ १ भनसः-शकटस्येयमानसी।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com