________________
पार्श्वनाथचरित्र
उपकारी स एवात्र यो दत्ते धर्ममाहतम् ॥२२८॥ वज्रनाभोऽपि सूरीशसन्निधौ द्वादशवतीम् । अग्रहीदनुसम्यक्त्वं तरीमिव भवाम्बुधेः ॥२२९॥ प्रणम्यैषोऽथ निर्ग्रन्थनाथं लक्ष्मीवतीसुतः । न्यवर्तत कुबेरेणानुगो दन्तीव दन्तिना ॥२३०॥ मुनिराजगुणग्राममानसोल्लासिमानसौ। राजहंसाविमौ चोक्षपक्षौ स्वं जग्मतुगृहम् ॥२३१॥ . धर्मे देहमिवात्मीयं कुबेरस्तमपालयत् । प्रतिज्ञा हि सतां वज्रोत्कीर्णवर्णकवर्णिका ॥२३२॥ मातापित्रोः पदाम्भोजे राजहंसत्वमाश्रयन् । धर्म च विदधद् वज्रनाभोऽपि सुखमन्वभूत् ।।२३३॥ वज्रवीर्यनृपोऽन्येधुर्वीक्ष्य पुत्रं धुरंधरम् । चिन्तयामास निर्षिण्णः संसाराच्चारकादिव ।।२३४॥ सूनी साम्राज्यधौरेये धतु राज्यं न मेऽर्हति । सह्यते कि हि शीतातिः शीतत्राणपटे सति ? ॥ २३५ ।। ध्यात्वेत्येष धराधीशो न्यधाद्राज्यं निजात्मजे । भवभङ्गाय जग्राह स्वयं दीक्षां च सद्धिया ॥२३६॥ पालयन् पृथिवीपालः पृथिवीं वज्रवीर्यभूः । चकासे तेजसामेकभाजनं भानुमानिव ।।२३७।। यत्प्रतापो रिपुस्त्रीणां श्यामयोः स्तनतुण्डयोः। अपीपतत् स्पर्धयेव तयोः साञ्जनमक्षि वा ॥२३८॥ संभग्नारातिहत्कुम्भो यत्प्रतापोग्रमुद्गरः। फुल्लति स्म विना मूलं सिक्तो रिपुस्त्रीगम्बुभिः ॥२३६। यत्प्रतापस्य यस्यासेः कलिरेवं च यन्मया । अनिद्रा विहिताऽरीणां दीर्घनिद्रा त्वया कुतः ? ॥२४०।। प्रजा इव प्रजा रक्षन् नीतकालो महीपतिः । समाः स गमयामास पुरंदर इवापरः ॥२४१॥ राशोऽस्य विजया राशी प्रास्त सुतमन्यदा। अधित्यका काञ्चनाद्रेर्मन्दारद्रोरिचाङ्करम् ॥२४२।। चक्रायुध इति क्षमापश्चके नामाङ्गजन्मनः । अवर्धिष्ट क्रमात् सोऽपि मातापित्रोच्दा समम् ॥२४३॥ महीपतेरस्थ सूरिवचोमिः सलिलैरिव । सिक्तः पुरा यः संवेगपादपः फुल्लति स्म सः ॥२४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com