________________
द्वितीयः सर्गः ।
कषायाः स्युः क्रोधमानमायालोभाभिधा अमी । चत्वार एव संसारदुर्गद्वारा इवोद्भटाः ॥२१॥ रूपगन्धरसस्पर्शशब्दाख्या विषया अमी । कारणानि कषायाणां बीजानीवावनीरुहाम् ॥ २१३॥ एकैकोsपि विषयः ( स ? ) सर्वासक्त्या निषेवितः । महानर्थाय जायेत हालाहल इवाङ्गिनाम् ॥ २१४॥ तस्माद् विषयमूलो यः संसारधरणीरुहः । तमाच्छेत्तुममी च्छेद्या यथाऽसौ नैव वर्धते ॥ २१५ ॥ इत्यमुष्य गुरोर्वाचा तस्य मिथ्यात्वसंगतिः । दुतद्रुतं निर्जगाम रवेत्येव शर्वरी ॥ २१६ ॥ गुरुणाक्तमिदं तत्त्वं निर्वाणपथदर्शकम् । रुरुचेऽस्य कुबेरस्य निर्जरस्येव भोजनम् ॥२१७॥ भून्यस्तमस्तको भालसंलग्नकरकुड्मलः । जातश्रद्धः कुबेरः स पप्रच्छ प्रशमीश्वरम् ॥२१८॥ भगवन् ! केन मार्गेण प्राप्यते चापुनर्भवः ? | न तं विनेह शर्मास्ति विनाम्भोदं यथा कृषिः ॥ २१९ ॥ परोपकारप्रवणः प्रवीणः पुण्यकर्मसु । सूरीशः कथयामास धम्मं शर्मैककारणम् ॥ २२०॥ अर्हन् देवः कृपा धर्मो गुरवश्च मुमुक्षवः । धर्मोऽयमार्हतस्तत्त्वत्रयीरूपः सुखावहः ॥२२१॥ सूरिवा (क्कृत ?) कक्षोदनिर्मलीकृतहृज्जलः । कुबेरस्तमुपादच धर्मे बीजमिव श्रियाम् ॥२२२॥ चिरञ्जीव जगलोके सवारिरिव वारिदः । उज्जगार बच्चोगर्जिं धर्मोद्वारमिवापरम् ॥२२३॥ चिरञ्जीव जगलोकशोक को कहिमद्युते ! | सूरे ! दुद्रोहमोहाद्रिभिदैकभिदुरोपम ! ॥ २२४ ॥ त्वत्प्रसत्तेर्गुणागारानगारगणपुंगव ! |
इत्यजानमहं धर्म जात्यन्ध इव सत्पथम् ॥२२५॥ वचोभिर्विविधैरेवमभिष्टुत्य यतिप्रभुम् । प्राशंसत् पुनरप्येष वज्रवीर्यनृपात्मजम् ॥२२६॥ वज्रवीर्य महीपाल कुलभालकभूषण ! । धर्मानुग्रहकारित्वात् त्वं मे बन्धुर्गुरुश्च मे ॥२२७|| येनाहं बोधितो धर्ममुत्पश्य इव सत्पथम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
४५
www.umaragyanbhandar.com