________________
४४
पार्श्वनाथचरित्रेयादृक्कारणसांकर्य कार्य भवति तादृशम् ॥१६५।। शैशवे सैव तारुण्ये तारुण्ये सैव वार्द्धके । जन्तोर्भवान्तरेऽप्येवं चेतना सैव वर्तते ॥१६६॥ चेतना चेतनस्यैव गुणो नान्यस्य वस्तुनः। तयैवोन्मीयते सोऽयं धूमेनेव मरुत्सखा ॥१७॥ यदुक्तं मणिमान्यत्वं त्याज्यत्वं मलवस्तुनः । तदयुक्तं, तयोः सौख्याऽसौख्यवेत्तृत्वहानितः ॥१९८।। कर्तृता भोक्तृता चैव वर्तते देहिनो ध्रुवम् । कृतानुसारतो भुङ्क्ते धर्माधर्मफलं हि सः ॥१६॥ कर्पूरागरुकस्तूरीधूपधूपितविग्रहः। स्वैरं भ्रमति सौरभ्यपटीवैकोऽत्र यत् पुमान् ॥२०॥ भस्माभ्यङ्गसमालिङ्गिधूलिधोरणिधूसरः। यदेकः पशुवत् पांशुपात्रं पर्यटति क्षितौ ॥२०१॥ अङ्गनालिङ्गनानगरङ्गचङ्गिमसंगमः । यत् सुधाधामधामाभे सौधे स्वपिति चैककः ॥२०॥ ऊर्वीकृतनिजजानुजनितालिङ्गनश्चिरम् । लोलुठीति लुठल्लालो यदेकश्चोषरक्षितौ ॥२०३।। रम्यां रसवती दिव्यस्वादां च सुखभक्षिकाम् । यदेकः स्वेच्छया भुङ्क्ते सुधामिव सुरार्पिताम् ।।०४।। गेहे गेहे भ्रमन् शश्वद् ब्रुवंश्चाटुशतानि च । न प्राप्नोति यदेकश्च भिक्षामप्यत्र नीरसाम् ॥२०५॥ दिव्याम्बरधरो भव्याभरणः शरणीकृतः। यद् मनो हरते चैकः कल्पशाखीव मूर्त्तिमान् ॥२०६।। शीर्णजीर्णाम्बरोत्कीर्णपरिधान: पिशाचवत् । यदेकः कुरुते द्वेषश्चक्षुषा वीक्षितः क्षणात् ॥२०७॥ कोकिलाकुलरोलम्बसंरावमुखरीकृते । वने निषण्णोऽमीषां यच्छृणोत्येकः कलध्वनिम् ॥२०८।। व्यालवेतालशार्दूलशृगालकुलसंकुले। श्मशाने यत् स्थितश्चैकः शृणोत्येषां दुरारवान् ।।२०६॥ पाणिपादमुखाकारे समाने पुण्यपापयोः । पुंसोरेव महान् भेद आलोकध्वान्तयोरिव ॥२१०॥ निदानमयमात्मैव संसारशिवमूलयोः। कषायश्च पराभूतः पराभूतकषायकः ॥२११॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com