________________
द्वितीयः सर्गः। मुखारोहेव निश्रेणिः स्वर्गापवर्गवेश्मनोः ॥११३॥ हित्वा याम्योदक्पथाभ्यां यत्पुरं याति भानुमान् । प्रासादोत्तुङ्गशृङ्गायै रथभङ्गभयादिव ॥११४॥ यत्र रत्नमये चैत्यकुट्टिमे बिम्बितः शशी । राजते राजतस्थालमिव कस्तूरिकान्वितम् ॥११५॥ यश्चैत्यशृङ्गकलशश्रेणोभिर्निर्जिता घटाः। कुम्भिकुम्भेषु कतिचित् कतिचित्स्त्रीकुचेष्वगुः ॥११६॥ यदारामाभिरामश्री-वसन्तसमयावुभौ । दम्पती इव शोभेते यन्नित्यमवियोगिनौ ॥११७॥ वजिवीर्योऽभवद् वज्रवीर्याख्यस्तत्र भूपतिः। वैर्यद्रौ वज्रिवज्रवत्प्रदण्डश्चण्डशासनः ॥११८॥ यत्कीर्तिपद्मिनी व्योम्नि प्रससार शरत्प्रभा । यस्याः पुष्पाणि ताराली कोशः पूर्णेन्दुमण्डलम् ॥११९॥ यत्प्रतापः प्रदीप्रात्मा प्रदीपक इव व्यभात् । प्लुष्टेवरिपतङ्गेष्वजनं वैर्ययशोऽजनि ॥१२०॥ तस्याजनि महीजाने या मायाविवर्जिता। यथा लक्ष्मीपतेर्लक्ष्मी नाम्ना लक्ष्मीवती सती ॥१२१॥ यदूपं द्रष्टुमाघाय्यनिमेषैरनिमेषता। अविघ्नकाक्षिणः सर्वे सदर्थे यदनुष्ठिते ॥१२२॥ शोणितैः पाणिपादोष्ठपुटै ति स्म या भृशम् । दलैर्विदलितै रक्ताम्भोजिनीव सुकोमलैः ॥१२३॥ यदास्यस्याकलस्य सदैवोदयिनो न हि । हीयमानकलस्याकालस्येन्दोः समानता ॥१२४॥ सत्यप्यन्तःपुरे पत्युः सैव चेतोऽन्तरेऽविशत् । यतस्तारास्वनल्पासु रोहिण्येव विधोर्हदि ॥१२५॥ दम्पत्योः सुखनिर्मग्नमनसोरनयोबहुः । समयोऽगमदेकान्तसुषमारसहोदरः ॥१२६॥ इतः कन्दर्पदककेलिवितलबुद्धिभिः। नानाशृङ्गाररचनाचतुराशयचारुभिः ॥१२॥ संक्रान्तकान्तरागाभिरप्सरोभिर्निरन्तरम् । सुखं वैषयिकं चेतःसंक्रमादेष भेजुषः ॥१२८॥ पूर्णाबभूव किरणगजीपसुपर्षणः। आयुस्तस्याच्युते कल्पे भूमिः सायं रवेरिव ॥१२९॥त्रिभिषिशेषकम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com