________________
३८
पार्श्वनाथचरित्रेयौवनालडूतो देवदृप्यघासोविराजितः ॥९७१ वृत्तं जम्बूद्रुमावर्त विमानं सर्वतः शुभम् । दीप्तिभिद्योतयन्नुच्चैः प्रदीप इव मन्दिरम् ॥१८॥ द्वाविंशत्यम्बुराश्यायुरच्युतेन्द्र इवापरः । सोऽभूजम्बूदुमावर्तविमानाधीश्वरः सुरः ॥१९॥
(चतुर्भिः कलापकम् ) सेव्यमानक्रमाम्भोजः संनम्रामरकोटिभिः । गीयमानगुणग्रामः सोत्कण्ठममरीजनैः ॥१०॥ बन्दिभिः सुन्दरारावैः स्तूयमानः पदे पदे । सम्यक्त्वोद्भावनां कुर्वन्ननैषीत् समयानसौ ॥१०१॥ (युग्मम् ) प्राणिनां प्रालयः काल इवातिप्रलयं सृजन् । ऋषिघाताघसंघातं बिभ्रत् कालत्वदम्भतः ॥१०२॥ आशीविषो विषोद्वारान् फूत्कारव्याजतो वमन् । पर्याट गिरिकटके कृतान्तस्येव किंकरः ॥१०३॥ (युग्मम् ) सत्त्वानां करुणध्वानस्नेहसेकादिवाधिकः। दावाग्निरन्यदा तत्र हेमाद्रावुदपद्यत ॥१४॥ ज्वालाभिरुच्छलन्तीभिर्विद्युद्भिरिव लाञ्छितः । धूमोऽपि व्यानशे धूम्रो धरोत्थ इव वाधरः ॥१०॥ कारस्करचटत्कारैः कन्दरान् रोदयन्निव । स्फुलिङ्गैरुच्छलद्भिश्च तारकान् नोदयन्निव ॥१०६॥ धूसरैधूमसंदोहैरन्धयनिव भूतलम् । प्रासीसरद् वने तत्र दावाग्निः कालरात्रिवत् ॥१०७॥ आकृष्ट इवर्षिघातपापपाशेन पापडक् । सर्पन्नितस्ततः सर्पो दावानौ तत्र सोऽपतत् ॥१०॥ दग्धोऽसौ पन्नगस्तत्र कृष्णात्मा कृष्णवर्त्मना। ययौ धूमप्रभां धूमप्रभां तां संस्मरन्निव ॥१०९।। स्वयमुप्तां च यातनां भुजानो भूरिशोऽलिशम् । तस्थौ सप्तदशाध्यायुस्तत्रासौ दुःखमावहन् ॥११॥
अथास्ति जम्बूद्वीपेऽस्मिन् प्रत्यग्विदेहभूषणम् । सुगन्धिनामा विजयः श्रियामेकनिकेतनम् ॥१११० अस्ति तत्र जगल्लोकलोचनानां शुभंकरा । सुगन्धिविजयोत्तंसमण्डनं पू: शुभंकरा ॥११२॥ यत्र प्रोत्तुङ्गप्रासादश्रेणी राजति हारिणी ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com