________________
द्वितीयः सर्गः। धर्मध्याननिधावस्मिन् निध्याते साधुधूर्वहे। निखातमुचखानैष रोषराशिं भुजङ्गमः ॥१॥ प्राग्भवाभ्यस्तवैरः स भोगी भोगेन भिक्षुकम् । वेष्टयामास दुष्टात्मा प्रकाण्डमिव चान्दनम् ॥८२॥ कुण्डलीकृतकायेन तेन कुण्डलिना तदा । वेष्टितः संयमी शातकुम्भकुम्भ इव व्यभात् ॥८३॥ दर्वी दर्वीकरो दीर्घा दीर्घनिद्राविधायिनीम् । विधाय यतिनः कायं फूत्करोति स निःसमम् ॥८४।। जिह्वाभ्यामेष प्रह्वाभ्यां तं मुनि प्रतिमाधरम् । अलीलिहल्लेलिहानस्तदायुः स्वादयन्निव ॥४५॥ उद्भटेन फटेनाहिारयामास तं यतिम् । सुतं निर्गमितद्रव्यं स पितेव चपेटया ॥८६॥ विषराशिभिराशीभिरेष आशीविषो रुषा । अदशत् साधुधौरेयं श्वझे गन्तुमिवोत्सुकः ॥८७॥ तेन प्रसर्पता सर्पविषेणाक्रमितं वपुः । ज्ञात्वा विज्ञजनाधीशो ध्यातवानिति साधुराट् ॥८८॥ शल्योद्धारकृते च्छेदकारितुल्योऽहिरेष मे। एतदंशातिरेषा यत् सोढा प्रौढाय शर्मणे ॥८९॥ धीरेणापि ह्यधीरेण मर्तव्यं बत जन्मिना । परत्र शर्मणे धैर्यमधैर्य स्यादशर्मणे ९०॥ दशति दंदशूकेऽस्मिन् साममेवोचितं मम । स्तोतर्यऽस्तोतरि स्वान्तं तुल्यं निःश्रेयसश्रिये ॥९१॥ शमसंयमशीलादिपालनात् कर्मणां क्षयः । एतत्पीडैव तं कुर्यात् सर्पोऽसावुपकारकृत् ॥१२॥ एवं साम्यसुधासिक्तधर्मध्यानधरारुहः । क्रियाऽऽन्तिक्यऽस्फुरत् तस्य व्रतद्रोरिव मञ्जरी ॥१३॥ आलोच्य विधिवत् पापं भजन साम्यं च जन्तुषु । व्यधादनशनं साधुर्धर्मसौधध्वजोपमम् ॥९४॥ ध्यायंश्चानित्यतां चित्ते स्मरन् पश्चनमस्कृतिम् । विपद्यैष ययौ कल्पमच्युतानन्दमच्युतम् ॥१५॥ दीप्तिमानिव दीप्तानां दीप्तीनामेकमास्पदम् । सर्वावयवसुभगः स्रष्टुः शिल्पमिवादिमम् ॥१६॥ भूषितो भूषणैर्भव्यैः शोभितः पुष्पदामभिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com