________________
पार्श्वनाथचरित्रे
प्रावाजीत् त्यतराज्यः स पार्श्वे सुरगुरोर्गुरोः । यतो विदिततत्त्वानां सत्त्वानां स्थितिरोशी ॥६५॥ ग्रहणासेवनाशिक्षां गृह्णन् स्थविरसंनिधौ । अप्रमत्तः स सिद्धान्तमपाठीदशठाशयः ॥६६॥ भालं तिलकयन् नित्यं गुरुपादाब्जपांशुभिः। गीतार्थश्च क्रमाजशे सिद्धान्ताम्भोधिकुम्भभूः ॥६७n अथान्यधुरनुशाप्य गुरुमेकः स साधुराट् । पुष्करद्वीपमगमत् पक्षिवद् व्योममार्गगः ॥६॥ विद्याव्यैः खचरैराढये वैताढ्य तत्र सोऽगमत् । निनंसुः प्रतिमा जैनीः शाश्वतीः शाश्वतश्रिये ॥६९॥ तत्राहतः प्रणम्यैष हेमाद्रौ तत्समीपगे। तत्पाद इव निष्कम्पस्तस्थौ प्रतिमया मुनिः ॥७॥ कर्मक्लेशविनाशाय सहमानः परीषहान् । धर्मासक्ति भजंश्चित्ते मालतीमिव षट्पदः ॥७९॥ मनोवाक्तनुसंपन्नां दधद् बुद्धि त्रिधापि हि । ज्ञानदर्शनचारित्रवीजाकुरामवाऽपरम् ॥७२॥ कुर्वाणश्चार्हदादीनां पञ्चानां हृदि संस्तवम् । ज्ञानानां मतिमुख्यानां मूलमारोपयन्निव ॥७३॥ अहौ हारे तृणे स्त्रैणेऽरण्ये सौधे सहग्मनाः। तत्रैष गमयामास समयान् समयार्थवित् ।।७४॥ (चतुर्भिः कलापकम्) इतः कुर्कुटजीवः स श्वभ्राद् निर्गत्य पश्चमात् । यियासुरिव तत्रैव सर्पयोनिमशिश्रयत् ॥७॥ तत्रैव हमशैलस्य गहने क्वापि गहरे । सोऽपि सोऽभवत् सपन् पविः प्रेतपतेरिव ॥७॥ कालिन्दीकजलाभोगभोगः खङ्ग इवाऽऽन्तकः । दधज् जिहाद्वयं दीर्घ दीर्घपृष्ठाविवापरौ ॥७॥ प्रवालमिव कोपद्रोदधद्रक्तं डशोर्युगस् । धूमोर्णीयां इव दर्वी दवीं कुर्वस्तथाद्भटाम् ॥७॥ फूत्कारपवन ल्काभिचालितानल्पपादपः । ससर्प सर्पस्तत्रैष संहार इव मूर्तिमान् ॥७९॥ (त्रिमिर्विशेषकम् ) चण्डो दण्डधरस्येव दोर्दण्डः प्राणिसंहतो । न्यभालयद् भुजङ्गः स भ्रमंस्तं भिक्षुभूषणम् ॥८॥ १ धूमोर्णा=यमपत्नी । २ दर्वी सर्पस्फटा कम्बिश्च ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com