________________
द्वितीयः सर्गः लोकानावर्जयामास गुणैः स्वैरिव मार्गणान् ।। ४८ ॥ परिणिन्येऽमुना नीतिर्मुञ्चता करपीडनम् । अतश्चित्रावहा कीर्तिः प्रासरत् पृथिवीभुजः ।। ४९ ॥ वैताब्याधित्यकासूश्चैः खेचर्यो रासकेलिषु । गायन्ति यद्यशः पुण्यपुण्यपानीयनीरधेः ।। ५०॥ सुखं सांसारिकं सोऽथ भुञ्जानोऽपि विरक्तधीः । न बबन्ध मनः कापि वारनारीव सर्वदा ॥५१ ।। अर्थकामाविमौ धर्मपरिध्वंसकरावपि । तस्य धर्ममयो जातौ तादृशां शक्तिरद्भुता ॥५२ ।। अन्यदा तत्प्रिया पद्मावती प्रासूत नन्दनम् । पित्रा किरणतजाश्चेत्यभिधा विदधे शिशोः ।। ५३ ।। क्रमचंक्रमणप्रहः पित्रोरानन्दमन्दिरम् । अवर्धिष्ट क्रमाच्छावः सिंहशाव इवोद्धरः ।। ५४॥ लब्धविद्यः क्रमेणैष पितेवाऽजनि दुर्धरः । किं चित्रं केसरिस्फूतिं लभेद् यत् केसरिप्रसूः ? ॥ ५५ ॥ एवं किरणवेगः स राज्यमेकातपत्रकम् । कुर्वाणः शुशुभे भूमौ नभसीव नभोमणिः ॥ ५६ ।। अन्येास्तत्पुरोद्याने जंगमः कल्पपादपः । गुरुः सुरगुरुर्नाम्नाऽभ्यगात् सुरगुरूपमः । ५७ ॥ उपोपवनमायातं मूर्त धर्ममिवाहतम् । राजा किरणवेगस्तं ययौ वन्दितुमादरात् ।। ५८ ॥ सर्वश्ङ्गारभृङ्गारा नागरा नागरीवृताः। ययुस्तं वन्दितुं साधु न्यषदश्च यथोचितम् ॥ ५९ ।। ततः कारुण्यपाथोधिः सत्त्वानुग्रहकारिणीम् । भवाम्भोधितरीदेश्यां देशनां व्यतरद् मुनिः ॥६०॥ धर्मः कार्मणनिर्माणं श्रियां स्वर्गापवर्गयोः । यदा तदिच्छवो भव्या ! यतध्वं तत्कृते तदा ॥६१॥ कर्मधर्मसुधास्फूर्त्या धर्मदेशनयानया। मुमुदे जनताऽतुल्यकुल्ययेव वनस्थली ॥६२॥ राजा पि धर्ममाकण्यं धर्मात्मा तन्मुनेर्मुखात् । संवेगमतुलं भेजे श्रुतेः साफल्यसूचकम् ॥६३।। गृहागतः स किरणवेगः संवेगवेगवान् । राज्यमारं मुतस्यादाधुर्यस्येवोद्धरां धुराम् ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com