________________
पार्श्वनाथचरित्रेदेवी सा समये दिव्यासंख्यलक्षणलक्षितम् । सुखेन सुषुवे सूनुं पूर्णेन्दुमिव पूर्णिमा ।। ३२॥ सुधापानोपमं श्रुत्योः श्रुत्वा जन्माङ्गजन्मनः । कृतकृत्य इवात्यन्तं मुमुदे मेदिनीधनः ।। ३३ ।। चक्रे महोत्सवं सूनोरनूनं खेचरेश्वरः । जनने तादृशां यस्मादुत्सवानामतुच्छता ॥ ३४ ॥ उत्सवैरुद्वहस्यास्य किरणवेग इत्यसौ । अभ्यधादभिधां भूपो मुदा मन्त्रमिवादिमम् ॥३५॥ धात्रीभिबुद्धिधात्रीभिाल्यमानः क्रमेण च । स वृद्धिं कलयामास कलावानिव बालकः । ३६ ॥ अङ्कादकं हंस इव पङ्कजात् पङ्कजं व्रजन् । उज्ज्ञांचकार स क्षीरकण्ठतां शठतामिव ॥३७॥ उपोपाध्यायमानिन्येऽन्येधुरेष क्षमाभुजा । तस्माद्विद्यां ललौ न्यासीकृता इव कृती च सः॥ ३८॥ कुलक्रमागता विद्याः प्रज्ञप्तिप्रमुखाः पुनः । विनेयायेवोपाध्यायो नृपोप्यस्मै ददौ तदा ।। ३९ ॥ तं वीक्ष्य यौवनारूढं स्मरराजमिवापरम् । निखिला अपि खेचर्यस्तन्मय्य इव जझिरे ।। ४० ॥ पित्रा पद्मावतीनाम्नी कन्यां लावण्यशालिनीम् । सद्वंशसरसीहंसीमुदवाहि निजोद्वहः ॥४१ ॥ पद्मयेव पद्मनाभः पद्मावत्या तया समम् । रेमे विषयपाथोधिपाठीनः पार्थिवात्मजः ।। ४२ ॥ स्वराज्यकुञ्जरालानं निभाल्य निजमङ्गजम् । विद्युद्गतिर्नृपो ध्यौ संवरप्रवराशयः ।। ४३ ॥ यमलेख इवायाते वाचिके पलिताक्षरे । ये हितं नानुतिष्ठन्ति मूर्खमुख्या हि तेऽखिलाः ।। ४४ ।। वार्दिकेऽस्मिन् समायाते वीर्यहानिविधायिनि । नात्र धर्म विधास्ये चेत् तदाहमपि दुर्मतिः ॥ ४५ ॥ एवं संवेगरङ्गेण रञ्जितः खेचराधिपः । उत्सवैर्निदधे राज्ये पुत्रं बिम्बमिवात्मनः ।। ४६ ॥ श्रुतसागरसूरीणामभ्यर्णे भूमिवल्लभः । स्वयं संयमसाम्राज्यमाददे जन्मनः फलम् ॥ ४७ ।। विद्युदतिसुतः सोऽथ पदं संप्राप्य पैत्रिकम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com