________________
___अर्हम्
अथ द्वितीयः सर्गः
अथ पूर्वविदेहेऽस्ति सुकच्छविजयो महान् । धनकाञ्चनरत्नादिसंपदा निधिभूरिव ॥१॥ सन्ति सौख्यान्यसंख्यानि संततं यन्निवासिनाम् । स्वर्लोक इव कालस्य तुल्यत्वं यत्र सर्वदा ॥३॥ अस्ति तत्र धनैराढ्यो वैताढ्या नाम पर्वतः । यस्मिन् निग्रन्थनाथेन क्षमाधरतया स्थितम् ।।३।। पञ्चाशत्पञ्चविंशतियोजनैः पृथुलोच्चकः। राजतो राजते यश्च यशःपुञ्ज इवाहताम् ॥४॥ मेखलाभ्यामुभाभ्यां यः पार्श्वयोरुभयोर्व्यभात् । विस्तारिताभ्यां पक्षाभ्यां पक्षिराज इव स्थिरः ॥५॥ कूटैनवभिरुत्तुङ्गै रत्नराजिविराजितैः। यो रराज महाशैल उत्कटैर्मुकुटैरिव ॥६॥ योजनानां सहस्रे द्वे द्वे शत साधिके च यः। अभिव्याप्य स्थित: क्षोणिं शेषनाग इवापरः ॥ ७॥ यद्गहागह्वर सिद्धवध्वः क्रीडन्त्यनेकशः। विस्मारयन्त्यः सौधेषु रहकलिं प्रकल्पिताम् ॥ ८ ॥ यद्गहाद्वाग्मासीनो विद्याधरवधूजनः । नागाद निश्यपि वश्म स्वं दिवाभ्रान्तिर्मणित्विषा ॥९॥ यदगुहागह्वरागारे निषण्णं खेचरीजनम् । वीक्ष्याजग्मुर्विमानस्थसुरीभ्रान्त्या सुरा अपि ।। १० ।। भान्ति यस्योपरि प्रौढा रत्नकाञ्चनसानवः । संमुक्ताः सिद्ध कन्याभिः क्रीडान्ते कन्दुका इव ॥ ११ ॥ दक्षिणोत्तरयोः श्रेण्यौ पुराणां यत्र राजतः। सौधम्र्मेशानयोः स्वर्गिगेहयोरिव संस्थिती ॥ १२॥ तत्रास्ति निखिलक्षोणितलैकतिलकोपमा। तिलकति पुरी रम्या स्वःपुरीवाययौ क्षितौ ॥ १३ ॥ उञ्चैश्चैत्यस्थितैः कुम्भैर्भाग्यभूरिभिभृशम् । संक्रान्तैर्गेहभूर्भाति स्वर्णाकुरव मेरुभूः ॥ १४ ॥ पतद्भिर्दामपुष्पौधै!नामध्वनि गच्छताम् । यत्र भूर्भाति मन्दारपतत्पुष्पव नान्दनी ।। १५ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com