________________
प्रथमः सर्गः दृष्टिभ्यां यत् प्रियारूपं निर्विघ्नं पिबतो मम ॥४६॥ अथैतौ दम्पती जातौ मिथः प्रेमातिरेकिणौ। पूर्वस्नेहे भवेत् स्नेहो विशेषाज्ञानशालिनाम् ॥४६२।। अथ नन्दीश्वरादीनां तीर्थानां यात्रया सुरः । दर्शनं द्योतयामास वह्नितप्त्येव काञ्चनम् ॥४६३॥ कदाचिच्छाश्वती नीः प्रतिमाः प्रत्यपूजयत् । कदाचिदहतां जन्मोत्सवैरुत्साहमासदत् ॥ कदाचिदतिसंतुष्टः साधूनां पर्युपासनैः ! ॥४६॥ कदाचिच्छासनोन्नत्यामुन्नति मनसो व्यधात् ॥४६५।। कदाचिन्नन्दनोद्याने चिक्रीड करिराजवत् । कदाचिद् मेरुचूलायां तस्थिवान् सुरशाखिवत् ॥ ४६६।। कदाचिद् व्यचरद् व्योम्नि विमानस्थोऽशुमानिव । कदाचिदभ्रमभूमीमण्डले भूमिभूरिव ।।४६७॥ एवं देव्या तया सार्ध शम्ाण्यनुभवन् सदा । भूयांसं गमयामास कालं सोऽमरपुंगवः ॥४६८॥ श्रीविश्वभूतिसुतकुञ्जरनिर्जरेश
लीलाविलासललितो ललितार्थबन्धः । श्रीपार्श्वनाथचरिते त्रिभवस्वरूपः
सर्गः समाप्तिमगमत् प्रथमः प्रधीयान् ॥४६९।। इतिश्री तपागच्छाधिराजभट्टारकसार्वभौमश्रीहीरविजयसूरिश्रीविजयसेनसूरिराज्ये समस्तसुविहितावतंसपण्डितकोटीकोटीरहीर पं० श्रीकमलविजयगणिशिष्य भुजिष्यग० हेमविजयगणिविरचिते श्रपिार्श्वनाथचरिते प्रथमः सर्गः समाप्तः ॥ छ । श्रीः॥१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com