________________
२८
पार्श्वनाथचरित्रे
किं वा महीयसी माया यदिदं दृश्यते दृशा ॥४१२॥ इति संशयदोलायां खेलन्तं लेखनायकम् । प्राञ्जलिः प्रोचिवान् द्वाःस्था नरेन्द्रमिव धीसखः ॥४१३|| एताः श्रियस्तव स्वामिन् ! दास्यः क्रीता इवाभवन् । सनाथा वयमद्यव नाथ ! नाथन च त्वया ॥४१४॥ स्वामिन्नादिश किं कृत्यं कुर्मह किंकरा वयम् ? । आदेशः स्वामिनां दासैर्धार्यते मूनि मौलिवत् ॥४१५॥ अनल्पश्रीः सहस्रारः कल्पोऽसौ कल्पितप्रदः । अमानानि विमानान्यसमानान्येतकानि च ॥४१६॥ त्वदर्शनसुधाधामधामभिर्धवलाननाः । त्वदादशं प्रपश्यन्तः त्वन्मुखन्यस्तलोचनाः ॥४१७॥ सामानिकाश्चात्मरक्षास्त्रयस्त्रिंशाः सभासदः । सेनान्यो लोकपालाश्च देवाश्चान्ये पुरःस्थिताः॥४१८॥(युग्मम्) सर्वर्तुसुमनोभ्राभ्यभृङ्गझकारहारिणी। इयं त्वन्मनसस्तुष्ट्यै क्रीडाक्रीडपरम्परा ।। ४१९ ॥ उद्भिन्नाम्भोजिनीराजीराजितान्तरभूमयः । हंससारसचक्राङ्गकुलक्रेङ्कारसंकुलाः ॥ ४२०॥ अतिस्वच्छेरतुच्छश्च जलैर्निभृतसंभृताः। पताश्च दीर्घिका दीर्घमुदे सन्तु तवाधुना ॥ ४२१ ।। सत्फलैरतुलैवृक्षैः शोभिता मुकुटैरिव । अमी क्रीडाचलाश्चतश्चतुरं रञ्जयन्तु ते ॥ ४२२ ॥ ध्वजदण्डमुखैभिन्ना नतकल्पगृहाङ्गिणः । प्रासादा अप्यमी रम्या नानारत्नविनिर्मिताः ॥ ४२३ ॥ सद्यः प्रेमास्पदं नद्यः सद्यस्ककमला इमाः । सरित्तुल्या इमाः कुल्या उद्यानद्रुममातरः ।। ४२४॥ सभाया मण्डपोऽयं च मण्डितो नणिमौक्तिकैः। इदं श्वेतातपत्रं च शरदिन्दुसहादरम् ।। ४२५ ॥ निर्झरा इव गाङ्गेया अमी चामरचामराः। इमाश्चामरधारिण्यो वारनार्यः पुरःस्थिताः ॥ ४२६ ।। अयं गन्धर्ववर्गोऽपि गान्धर्वाऽखर्वगर्ववान् । त्वद्गणग्रहणन्यनः प्राञ्जलिस्त्वामुपस्थितः॥ ४२७ ॥ इदं सर्वे त्वदाधीनं त्वत्पुण्यैरिव यन्त्रितम् । अस्मान् संभामय स्वामिन् ! कूर्मीवाऽसदृशा दृशा ॥४२८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com