________________
प्रथमः सर्गः
चतुर्गतिर्विरक्तात्मा चतुर्धाधर्माधीरधीः । चतुःसंशासमुद्विग्नश्चतुर्विकथवर्जकः ॥३९८॥ धर्मध्याननिधिः शुक्ललेश्योल्लासी विपद्य सः । सहस्रारेऽभवत् सप्तदशाब्द्यायुःसुरोत्तमः॥३९९॥(त्रिमिर्विशेषकम् सुसंस्थानः शुभाकारः सुकुमारकरक्रमः। भलग्लानिविनिर्मुक्तो रम्भाग पमाङ्गकः ॥ ४००॥ उल्लोललोलकालिन्दीजलश्यामलकुन्तलः । सूक्ष्मस्निन्धोल्लसद्रामाभिरामाशेषविग्रहः ॥४०१॥ उत्फुल्लोत्पलमुकुलदलविस्तीर्णलोचनः । स्निग्धया श्लक्ष्णया दन्तपङ्क्त्या संपूरिताननः ॥४०२॥ शौण्डीरसिन्धुरोदण्डशुण्डादण्डभुजाद्वयः । अमानमहिमागारो बुद्धिमान् वरवैभवः ॥४३॥ उत्तप्तकाश्चनोद्दीप्रद्युतिद्योतितदिग्मुखः । अयमुपपादतल्पे यौवनेन सहाजनि ॥४०४॥(पञ्चभिः कुलकम् ) मणिमौक्तिकमाणिक्यमण्डिते पादुके पदोः । कटीतटे कटीसूत्रं हस्तसूत्रं च हस्तयोः ॥४०५॥ मस्तके दामकोटीरो हारयष्टिरुरःस्थले । कुण्डले कर्णयोः कान्त्या जितादित्येन्दुमण्डले ॥४०६॥ भुजाद्वये च केयूरे अङ्गलीष्वङ्गलीयकम् । लक्षणानीव भव्यानि भूषणानीति तत्क्षणात् ४०७॥ शुभ्रांशुकरशुभ्राणि दिव्यानि वसनानि च । इत्यजायत तद्भूषा पुण्यैरङ्करिता किमु?॥४०॥(चतुर्भिः कलापकम्) दुन्दुभिर्दिवि दध्वान ध्वानयन ध्वनितैर्दिशः। चिरं जय जयेत्युश्चरूचिरे चारुबन्दिनः ॥४०६॥ गीतसंगीतवादिननादकोलाहलाकुलम् । विमानं तत्तदाऽऽगत्य मुदेवालङ्कतं व्यभात् ॥४१०॥ सुप्तोत्थित इवोत्तस्थौ स सुरः कान्तिभासुरः । विलोकयन्निदं सर्व सर्वतो विस्मयावहम् ।।४११।। पश्यामि किमहं स्वप्नमिन्द्रजालं किमद्भुतम् । १ मनुष्य-देव-तिर्यग्नरकगतौ विरक्तः आत्मा यस्य सः सर्वत्र समवृत्तिरित्यर्थः । २ दानशील-तपो-भावरूपे चतुष्प्रकारे धर्मे निश्चला बुद्धिर्यस्य सः। ३ चतुर्णाम्-आहार-भय-मैथुनपरिग्रहाणां सञ्शाः, चतुःसशाः । ४ चतुर्णाम्-ली-भक्त-देश-राज्ञां कथा विकथा उच्यन्ते । ५ उल्लोला महाकल्लोलाः । ६ कालिन्दी-यमुना । ७ उपपादनाम्यां शय्यायाम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com