________________
प्रथमः सर्गः द्विरदोपद्रवे तस्मिन् प्रशान्ते सार्थसार्थिकाः । अमिलंस्तत्र संतुष्टाः सायं वृक्षेष्विवाण्डजाः ॥३३५ ॥ ललाटपट्टसंघट्टकरकोमलकुमलाः । यतिराजपदाम्भोजरजश्चित्रितमस्तकाः ॥ ३३६ ॥ मुनिनाथगुणग्रामग्रहणैकपरायणाः । नेमुर्मुनि मुदा लोका गोत्रदेवमिवागतम् ॥ ३३७ ॥ धर्मप्रभावं तं वीक्ष्य विस्मिताः सार्थवासिनः । यथाशक्ति मुनेः पार्श्व धर्ममाददिरे मुदा ॥ ३३८ ॥ अमानं महिमानं तं दृष्ट्वा सार्थाधिपोऽपि हि । स्वं स्वान्तं दृढयामास धर्म, धन इवाधनः ॥ ३३९ ॥ शृण्वानः शमिनः सम्यगुपदेशं स सागरः । श्राद्धधर्मादनल्पोऽभूद् मर्यादात इवाम्बुधिः ॥ ३४० ॥ अरविन्दमुनीन्द्रो द्राग् गत्वाऽष्टापदपर्वते । प्राणमत् प्रतिमास्तत्राहतां साक्षादिवाहतः ॥ ३४१ ।। महातीर्थे च सम्नेते कृत्वा यात्रां यतिप्रभुः । व्यहरत् पावयन् पीठं पृथिव्याः पांशुभिः पदोः ॥ ३४२ ।। सनाथीभूतमात्मानं तीर्थवन्दनतो विदन् । सार्थनाथोऽप्यगात् स्थानमीप्सितं पूरितेप्सितः ॥ ३४३ ॥ मरुभूतिद्विपः सोऽथ प्रवणः प्राणिरक्षणे । व्यहार्षीत् मानिषण्णाक्षः पतितस्वः पुमानिव ।। ३४४ ॥ तपनातपसंतप्तं संपिबन् नैझरं पयः । शुष्कः कन्दैः फलैर्मूलदलैश्च कृतपारणः ॥ ३४५ ॥ द्वितीयारकसमुत्पन्न इव षष्ठं तपः सृजन् । शीतोष्णक्षुत्तृषाबाधां स सेहे प्रत्यहं द्विपः ॥ ३४६ ॥ (युग्मम् ) बिभ्राणो भावभिक्षुत्वं स मतङ्गजपुङ्गवः। निर्जीवे स्थण्डिले तस्थौ सुस्थितात्मेष संयमी ॥ ३४७ ।। उच्चवाग्रङ्गाग्रप्रावसंगतविग्रहः । भजस्तीवातपं तीव्रदीप्तरद्रिरिव स्थिरः ॥ ३४८ ॥ उत्पन्नानलसंतप्तलोहकर्कशकर्करे । शयानोऽगमयद ग्रीष्म सरित्कूले परांसुवत् ॥ ३४९ ।। ( युग्मम्) इदिनीड्दनिर्गच्छच्छीतलानिलसंकुले।
१ परामः गतप्राणः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com