________________
२२
पार्श्वनाथचरित्रेविषेकविकलं क्वेदं तिर्यक्त्वं च तवाधुना। क्व चासो विरतित्यागः क्वायं क्रोधो दुरुद्धरः ? ॥ ३२० ॥ इत्यस्य व्रतिनो वाचं शृण्वतस्तस्य हस्तिनः। निर्ययुदृपयःपूरा निर्झरा इव भूभृतः ॥ ३२१ ॥ पुनः पुनः क्षिपन् पांशून् मूर्ध्नि बापितलोचनः । शुशोच करिराजोऽसौ नष्टश्रीरिव तद्धनम् ॥ ३२२ ॥ द्विपं खेदं प्रकुर्वाणमित्यभीक्ष्णं क्षमीशिता। याचमुच्चरति स्मैव वर्णिकामिव शर्मणाम् ॥ ३२३ ॥ किं खेदेनाधुना दुःखदायिना द्विरदोत्तम ! ?। दीप्ते प्रदीपने कूपखनने नोद्यमः शुभः ।। ३२४ ।। कषायविषयासहं मुञ्च मातङ्गपङ्गव !। यतस्तन्मोचनात् स्वर्गगामिनः पशवोऽपि हि ॥ ३२५ ॥ तथाह्यस्मिन् भवे सर्वविरतिस्तव नाहति । निर्विवेके हि तिर्यक्त्वे दुलभा साऽम्रपुष्पवत् ॥ ३२६ ।। अणुव्रतानि पञ्चापि सप्तकं गुणशिक्षया। अनु सम्यक्त्वमेतानि व्रतानि गृहमेधिनाम् ॥ ३२७॥ सम्यगाराधनापूर्व मार्गः स्वर्गापवर्गयोः । अर्हद्धर्मस्तवैषोऽस्तु श्राद्धस्येव धियांनिधे ! ॥ ३२८ ॥ (युग्मम्) धर्म पूर्वभवाभ्यस्तं भिक्षुणाऽभिहितं करी। मेने मूर्धप्रकम्पेन मौनीव विनयी वचः ॥ ३२९ ॥ वरुणा करिणी साऽपि तदा तत्रैव तस्थुषी। पश्यन्ती शमिनं लेभे जातिस्मरणमात्मनः ।। ३३० ॥ साधूक्तं द्वादशात्मानं धर्म तं प्रत्यपद्यत । हस्तिनी साऽपि हस्तीव, पत्न्यो हि पतिमार्गगाः ॥ ३३१॥ मुनिनाऽपि पुनः सिक्तः सन्मार्गोक्तिपयोभरैः । कुम्भिनो भावभूजन्मा महानन्दः फलप्रदः ॥ ३३२ ॥ निपीय पुण्यपानीयं मुनिराजसरोवरात् । स्तम्बरमः स संतुष्टः प्राप्तश्रीरिव दुःस्थितः ॥ ३३३ ॥ श्राद्धधर्ममुपादाय चिन्तारत्नमिवानघम् । मुनि नत्वा ततः कुम्भी व्यचरद् मुनिराजवत् ॥ ३३४ ॥
१ स्थूलेभ्यः प्राणातिपात-मृषावादा-दत्तादान-मैथुन-परिग्रहेभ्यो विरतिः अणुव्रतपन्चकम् । २ दिग्परिमाण-भोगोपभोगपरिमाणा-निर्यदण्डविरमणानि-गुणव्रतानि; सामायिक-देशावका शिक:-पौषधा-ऽतिथिसंविभागाः-शिवावतान्युच्यन्ते । ३ सम्यक्त्वेन सहेत्यर्थः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com