________________
प्रथमः सर्गः तिर्यक्त्वकारणं क्लिष्टमार्तध्याननिबन्धनम् । दृषत्खण्डप्रहारोत्थं मरणं स्मरणीकुरु ॥३०५॥ वाचं वाचंयमस्यैवं पपौ पीयूषवर्णिकाम् । निस्तन्द्रः सोऽपि हस्तीन्द्रः कूपस्याप इवाध्वगः ॥३०६॥ दृष्टदृष्टमिदं स्पष्टमिति निष्टङ्कयनिभः । अस्मार्षीत् पूर्वजां जाति प्रवृत्तिमिव विस्मृतिम् ॥३०७॥ अविहस्तः स हस्तीन्द्रो जातिस्मृत्या यथाभवाम् । सवा पूर्वभवाभ्यस्तामशासीदात्मनः कथाम् ॥३०८॥ संसारासारतां ध्यायनत्र व्रत इव व्रती। चिन्तयन् कर्मवैचित्र्यं व्यापारीव श्रितोद्यमः ॥३०९॥ शुण्डाग्रं सरलीकुर्वन् वैकक्षमिव निर्मलम् । स्पृशन्निलातलं मूर्ना पातकं पातयन्निव ॥३१०॥ करी करेण चरणो शरणं चरणश्रियाम्। ववन्दे दमिनस्तस्य द्विपरूप इवामरः ॥ ३११ ॥
(त्रिभिर्विशेषकम् ) भूयो भूयो मुनेः पादौ सोऽस्पृशनिजमौलिना । सार्थीपप्लवजं पापं क्षामयन्निव भावतः ॥३१२॥ नोदभ्रे सिन्धुरः साधुक्रमन्यस्तं स्वमस्तकम् । धर्मभाराधिरोपाय याचयन्निव संयतिः ॥३१३॥ पुनस्तं हस्तिनं शस्तं भावभावितचेतसम् । बभासे भिक्षुहर्यक्षेः सुधामधुरया गिरा ॥३१४॥ शृणु सिन्धुर ! संसारे रम्भागर्भानुकारिणि । न सारं किञ्चिदीक्षेऽहं बीहाविव वितण्डुले ॥३१५॥ इभ्यानिभ्यजरबालनृतिर्यग्नारकामरान् । कमैव कुरुते जन्तूंश्चित्राणीवात्र चित्रकृत् ॥३१६॥ हसद्भिश्च रुदद्भिश्च भोगिभिश्चाप्यभोगिभिः । संसारप्रेक्षणे जीवैनटरिव विचेष्टयते । ३१७॥ कुर्वद्भिर्विविधं कर्म कर्मवद्भिर्भवापणे । लभ्यन्ते लाभसामान्यसंहारा नैर्गमैरिव ॥३१८॥ क्व तत्पूर्वभवः क्वाऽपि श्रावकत्वमनुत्तरम् ?।
क्व तद्भूतमवेऽभ्यस्तं मार्दवं भवतः पुनः ? ॥३१९॥ १ हर्यक्षः=सिंहः । २ प्रेक्षणम् =नाटकम् । ३ लाभ-हान्योरभावः सामान्यम् । ४ वणिग्भिः। Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com