________________
१८
पार्श्वनाथचरित्रेअनुजग्राह धर्मोक्त्या सन्तो हि श्रितवत्सलाः ॥२५९॥ सागरोऽस्य मुनेर्वाचा मुक्त्वा मिथ्यात्वमञ्जसा। भेजे धर्म गृहस्थानां सम्यक् सम्यक्त्वसंयुतम् ॥२६॥ अनगारं गुणागारं मार्गे सागरसार्थराट् । सेवमानोऽचलद् गृह्णन् मर्त्यजन्मतरोः फलम् ॥२६॥ भिल्ल-भल्लुक-शार्दूल-शृगालकुलसंकुलाम् । किरातीनिकरारब्धहल्लीसैकमनोहराम् ॥२६२।। सदुर्गामिव दुर्गम्यां प्राकाराकारभूधरैः। व्याकुलां तस्करैः कुरैस्तुरङ्गैरिव मन्दुराम् ॥२६३॥ विवेकिनेव विनयः साधुना सहितःक्रमात् । महाटवी विवेशासौ सागरः सागरः श्रियाम् ॥२६॥
(त्रिभिर्विशेषकम् ) सोऽथ सार्थः सनिग्रन्थः कामंस्तामटवीं क्रमात् । मरुभूतीभराजेन भूषितां भुवमालमत् ॥२६५॥ क्रोडद्वन्द्वचरद्वन्द्वारब्धदुन्दुभिनिस्वनम् । लोलरोलम्बसंराववेणुवीणाझणत्कृति ॥२६६॥ निमजत्सारसश्रेणीक्रेडारालापपेशलम् । उच्छलत्पक्षहंसालीकृतमदलगुन्दलम् ॥२६७॥ उल्ललल्लोलकल्लोलकल्पिताऽनल्पतालकम् । अनिलान्दोलिताशेषाब्जिनीजनितहस्तकम् ।।२६८॥ नाकिभिर्नुतमायातैः सङ्गीतमिव सूत्रितम् । परमादकलक्ष्मीकं तत्रास्त्येकं सरोवरम् ।।२६९।।
(चतुर्भिः कलापकम् ) सार्थनाथोऽथ पानीय तृणेन्धननिधानकम् । वीक्ष्य प्रदेशं तं तत्र सार्थसार्धं न्यवीविशत् ।।२७०!! अकम्पयन् केपि गाखिशाखाः शाखामृगा इव । भ्रमुः फलार्थिनः केऽपि गहरे शबरा इव ॥२७॥ केऽपि मुस्ताशयाऽऽचख्नुः क्षमामलं सूकरा इव । बभञ्जुर्भूरुहान केऽपि मत्तमातङ्गजा इव ॥२७२॥ सरोम्भोभिः केऽपि सस्नुः सस्नेहं सारसा इव । मारवाह इवानिन्युः केऽपि सस्येन्धनादिकम् ॥२७॥ १ हल्लीसकम् =त्रीणां मण्डलीभूय गानम् । २ अश्वशालाम् । ३ मर्दल:=पणवनामकं वापम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com