________________
प्रथमः सर्गः भविताऽत्र महाभाग ! त्रयोविंशतिरहताम् ॥ २४३ ॥ तदङ्का-ऽऽवान-संस्थान-वर्णप्रभृतिपूर्वकम् । श्रुत्वा मुदितो धाम जगाम जगतीपतिः ॥ २४४ ।। प्रतिबोध्य जगल्लोकानम्भोजानिव भास्करः। नाभेयो भगवाल्लैंभे मुक्तिमष्टापदाचले ।। २४५ ॥ आर्षभिषभाधीशनिर्वाणेनातिदुःखितः । शोकं चकार, संसारवासिनां यदसौ स्थितिः ॥ २४६ ।। तथा चाष्टापदाद्रौ सोऽष्टापदप्रौढविक्रमः । भरतस्तातनिर्वाणस्थानं वन्दितुमभ्यगात् ॥२४७॥ मतस्तत्रात्यजच्छोकं निर्मोकैमिव पन्नगः । शोको हि तादृशां न स्याश्चिरं स्नेह इवासताम् ॥२४८॥ सोऽथ तत्र गिरौ विश्वविश्वानुग्रहधीर्मुदा। भरतोऽचीकरञ्चैत्यं यशोराशिमिवात्मनः ॥२४९॥ भविष्यदर्हतां भक्त्यै पुनस्तातदिदृक्षया । जिनानिवार्य प्रतिमास्तत्रास्थापयर्हताम् ॥२५०।। ततश्च पप्रथे तीर्थमिदं निर्वाणकारणम् । स्वलब्ध्या वन्दमानस्यावश्यं शिवसमर्पकम् ॥ २५१ ॥ संमेतोऽपि महातीर्थं त्रैलोक्यानन्दकन्दभूः । प्रवृत्तिं श्रृणु तस्यापि श्रोतृश्रुत्योः सुधोपमाम् ॥२५२।। अनन्ता निवृता यत्र निर्वास्यन्ति तथाऽपरे । अन्तिो बहुभिः सार्धं साधुभिगुणधारिभिः ॥२५३॥ अस्यामप्यवसर्पिण्यामत्र विंशतिरहताम् । कर्म निर्मूल्य निर्वाणसुखमव्ययमेष्यति ॥२५४॥ अतस्तद्वन्दने पुंसां फलं कैवल्यलक्षणम् । महापुंभिस्तु यत् स्पृष्टं तदू बीजं मोक्षभूरुहः ॥२५५।। तस्मादिमे महातीर्थे पवित्रीकृतविष्टपे। गत्वाऽहमपि तत्रैव करिष्ये कर्मणां क्षयम् ।।२५६॥ मन्ये तीर्थ इमे सर्वशैलेभ्योऽप्युनते अहस् । यदारूढःक्षणेनाऽपि लोकायमपि लभ्यते ॥२५७॥ इति तस्योक्तिसिक्तात्मा सागरः सार्थनायकः। आनन्दमेदुरो जज्ञे पीतस्तन्य इवार्भकः ॥२५८।। अरविन्दमुनीन्द्रः स योग्यं ज्ञात्वाऽन्यदाऽथ तम् । १ सर्पत्वचम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com