________________
पार्श्वनाथचरित्रेधर्मचक्र पुरो व्योम्नि ध्वजो रत्नमयो महान् । पन्न्यासे नव पद्मानि देवदुन्दुभिझाङ्कतिः ॥ २२८ ।। चैत्यद्रः पल्लवोल्लासी मृगेन्द्रासनमुत्तमम् । वप्रत्रयं तथोत्तङ्गमातपत्रं च चामराः ॥ २२९ ।। अधस्तात् कण्टकास्यानि चत्वारि वदनानि च । आनुकूल्यं च वायूनां प्रादक्षिण्यं च पाक्षणाम् ॥ २३० ॥ वर्ष गन्धोदकानां च प्रणतिः पृथिवीरुहाम् ।। सुगन्धिसुमनोवृष्टिः सर्वऽपि ऋतवोऽन्तिके ॥ २३१ ॥ अवृद्धिर्नख-केशानां नाकिकोटिः सदाऽन्तिके। एकोनविंशतिर्देवैः कृता अतिशया अमी ॥ २३२ ॥ स्युरेतेऽतिशयाः सर्वे चतुर्विंशच मीलिताः । सेवन्ते तानमी नित्यं भुजिण्या इव नायकान् ॥ २३३॥ पञ्चत्रिशंगणोपेतं तद्वचः सुमनोहरम् । सुरासुरनराधीशस्वान्तसंवननौषधम् ॥ २३४ ॥ इत्याद्यसंख्यैः संख्यावद्गणगेयैर्गुणोत्करैः । निचिता ये च पाथोभिरिव पानीयराशयः ॥ २३५ ॥ त्रिकालविषयं वस्तु समस्तमपि नित्यशः । प्रतिबिम्बमिवादशे तज्ज्ञाने प्रतिबिन्वितम् ॥ २३६ ॥ अनन्ता अभवंस्ते च भविष्यन्ति तथाऽपरे । अर्हन्तो भगवन्तोऽत्र विश्वातिशयशालिनः ॥ २३७॥ आकर्णयाथ सार्थश ! तत्तीर्थोत्पत्तिमादितः। याति तच्छ्वणादेव दुरन्तमपि दुष्कृतम् ॥ २३८ ॥ अस्यामेवावसर्पिण्यामिक्ष्वाकुकुलसम्भवः । बभूव भगवानादिदेवो देवेन्द्रवन्दितः ॥ २३९ ।। तत्सूनुः पुण्यनिभृतो भरतो भरताधिपः । चक्रिणामादिमो योऽभूदईतामिव तत्पिता ॥ २४० ।। अन्येधुर्भरताधीशस्तं तीर्थाधीशमादिमम् । पर्वतेऽष्टापदे प्राप्तमभ्यगादभिवन्दितुम् ॥ २४१ ॥ नत्वा निषण्णस्तीर्थशमप्राक्षीत् क्षितिवासवः । अस्यां नाथावसर्पिण्यां (माविनः ? ) कति तीर्थपाः ? ॥२४२॥ अवादीदर्हतामाद्यो भरतं भावभासुरम् । १ दासाः । २ सख्यावान् विद्वान् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com