________________
प्रथमः सर्गः दुर्वहां मनसोऽप्यन्यैः स तपस्यामपालयत् ।।२१२॥ पावयन् काश्यपीपीठं भवाब्धिद्वीपसंनिभः । अरविन्दमुनीन्द्रः स विजहे व्याजवर्जितः ॥२१३।। महातीर्थाष्टापदादौ तीर्थयात्राविधित्सया। सागरदत्तसार्थशसार्थेऽचालीत् स साधुराड् ॥२१४।। अन्येधुर्मुदितः सार्थनाथः पाथोधिनिस्वनम् । मुनि पप्रच्छ हे स्वामिन् ! क्व यियासाऽस्ति वोऽधुना ?॥२१५॥ अथामुमवदत् साधुरहमष्टापदाचले। सम्मेताद्रौ च यास्यामि तीर्थयात्राचिकीर्षया ॥२१६॥ पुनः सार्थपतिः प्राह के देवास्तत्र वः प्रियाः ? । कुतस्तीर्थे च ते जाते ? किं फलं तनमस्कृतेः ? ॥२१७॥ मुनिरप्याह तं, देवास्तत्रान्तिो जगन्मताः । लभन्ते तन्मयत्वं च तद्गणै रञ्जनाज जनाः ॥ २१८ ॥ तद्गणान् श्रोतुमिच्छामि श्रुत्योः पीयूषवर्षिणः । इत्युक्ते स मुनिः प्रोचे तदनुग्रहकाम्यया ॥ २१९ ॥ मिथ्यात्वाऽविरती रत्य-रती मन्मथ शोचने । अज्ञान-हास्य-भी-राग-द्वेषा निद्रा-जुगुप्सनम् ॥ २२० । भोगो-पभोगयोर्लाभ-दानयोः पुनरोजसः। अन्तरायाश्च नैतेषु दोषा अष्टादशाप्यमी ।। २२१ ॥(युग्मस् ) वपुः सुगन्धि निःश्वासो भिन्नाम्भोरुहसौरभः । असृग्मांसे पयःपूरकर्पूरोदरसोदरे ॥ २२२॥ अदृश्यश्चर्मदृष्टीनां नीहारा-ऽऽहारयोर्विधिः । चेत्वारोऽतिशयाः सार्धजन्मानो धीगुणा इव ॥ २२३ ॥ योजनप्रमितायां च धर्मव्याहरणावनौ । तिष्ठन्ति कोटिशस्तिर्यग्मा -ऽमा अबाधया ॥ २२४ ।। भाषानुभाषिणी भाषा तिर्यग्-मनुज-नाकिनाम् । भामण्डलं शिरःपृष्ठे मण्डलं जयदर्यम्णः ।। २२५ ॥ योजनानां शते साग्रे रोगा-वृष्टयतिवृष्टयः । वैर-मारी-ति-दुष्काला भयं स्व-परचक्रयोः ॥ २२६ ॥ यत्प्रभावाच्च नैते स्युः कुरोगा इव पथ्यतः। पतेऽप्यतिशया एकादश स्युः कर्मणां क्षयात् ॥२२७॥
१ शान-पूजा वचना-पायापगमातिशयाः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com