________________
१४
पार्श्वनाथ चरित्रे
क्वचित् तमालहीन्तालतालप्रेयालविभ्रमम् । व्योमोपरि परिभ्राम्यत् कीराणामिव संकरम् ॥१६७॥ क्वचित् कज्जललोलालिकालिन्दीजलसोदरम् । देवादिवेह सम्प्राप्तं शृङ्गमञ्जनभूभृतः ॥ १९८॥ वर्ण्य निर्वर्ण्य निर्वयमित्यन्दं पञ्चवर्णकम् । विसिष्मिये विशामीशः सौधोत्सङ्गस्थितस्तदा ॥ १६९ ॥ ( षड्भिः कुलक म्
इत्यस्य पश्यतो राज्ञो विस्मयेोत्फुलचक्षुषः । विदुद्राव द्रुतं वादों दौर्जनीव मनः स्थितिः ॥ २००॥ तदैव कलितानित्यभावनो भूमिवल्लभः । ध्यातवानिति वैराग्यवारिस्पर्धितवारिधिः ॥ २०१ ॥ अहो ! एतादृशी सम्पद् घनस्य नयनोत्सवा | तत्क्षणाद विलयं प्राप तृणाग्निरिव सर्वतः ॥ २०२ ॥ पुत्रमित्रकलत्रादिधनकाञ्चनसंश्रयः ।
तथा संसार एषोऽपि घनवत् क्षणभङ्गरः || २०३ || शरीरं शोभते येन विनाऽपि मणिभूषणैः । यौवनं तदपि प्रौढशक्रचाप इवास्थिरम् ||२०४ || मिष्टान्नपानैरत्यन्तं पोषिता तनुरङ्गिनाम् । विलीयते क्षणादेव स्फुरद्विद्युल्लतेव च ॥ २०५ ॥ मणिमाणिक्य साम्राज्यराज्यरूपा अपि श्रियः । सर्वा अपि विलीयन्ते स्थासका इव तत्क्षणात् ॥ २०६॥ काः स्त्रियः के सुताः किञ्च राज्यं परिजनश्च कः ? | काऽसौ सम्पत् पुनः कोऽहं सर्वं मेघानुसार्यदः ॥ २०७ || तन्मुधैव निमग्नोऽस्मि सुखे सांसारिके भृशम् । यत्फलं मूलनाशाय रम्भाफलमिव भ्रवम् ॥२०८॥ इत्यनित्यं जगद्वृत्तं भावयन् सोऽवनीधनः । आससादावधिज्ञानं फलं वैराग्यभूरुहः ॥ २०६ ॥ ततो महेन्द्रनामानमङ्गजन्मानमात्मनः । न्यधाद् राज्येऽरविन्दो राहू वैराग्यमिव चेतसि ॥ २९०॥ सचिवादिपरीवारं प्रतिबोध्यानघोक्तिभिः । सूरेः सामन्तभद्रस्याभ्यर्णे स व्रतमाददे || २११५ आत्मा-योविंदन भेदं हंसवत् क्षीरनीरयोः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com