________________
प्रथमः सर्गः। हास्यैरुल्लासितानङ्गविभ्रमौ शुभविभ्रमौ । चिरं चिक्रीडतुःकामकिङ्कराविव नित्रपौ॥११८॥ (त्रिभिर्विशेषकम्) वीक्ष्यतच्चरितं तूर्णं चुकोप कमठानुजः । तिरश्चामपि दुस्सह्या पराभूतिः स्वयोषिताम् ।। ११६ ।। उत्पन्नानल्पसंकल्पः स दध्याविति धीनिधिः । अधुना नासहिष्येऽहं दुश्चरित्रमदोऽनयोः ।। १२० ।। तत् सर्वं संशयामास विशामीशाय स द्रुतम् । अन्यायैः परिभूतानां भूतानां भूपतिर्गतिः ।। १२१ ।। तद्वचोभिभुवो भर्तुः क्रोधी वृद्धिमुपेयिवान् । महारण्यप्रदेशस्य दावानल इवानिलैः ।। १२२ ।। कीनाश इव संक्रुद्धः प्रचण्डैश्चण्डदण्डकृत् । दण्डपाशैः काश्यपीशः कमळं समजूहवत् ॥ १२३ ।। तेऽपि गत्वा गृहे तस्य यमदूता इवापरे । ऊचिरे कमळं वाक्यैः कठोरैः कर्णदुःसहैः ॥ १२४ ।। निबध्य बन्धनैः क्रुद्धस्तैर्निन्येऽसौ नृपाग्रतः । तेषां तन्निग्रहायादादादेशं पार्थिवोऽपि हि ।। १२५ ॥ यष्टि-मुष्टिप्रहारैस्ते निहत्य क्षमापपूरुषाः । हठेनारोपयामासुः कमठं गर्दभोपरि ॥ १२६ ॥ भूयो भूयः परिभ्राम्य चत्वरे चत्वरे चिरात् । प्रकारैर्भूरिभिोरैर्विडम्ब्य च मुहुर्मुहुः ।। १२७ ।। ते भूपपुरुषा निन्युः कमठं पुरतः पुरः। अवध्य इति मुमुचे सजीवस्तैः कुकर्मकृत् ।। १२८ ।। ( युग्मम् ) तलारक्षादिलोकेषु गतेषु निखिलेष्वपि । क्लिष्टकर्ममयोऽचालीत् कमठः पापकर्मठः ॥ १२९ ।। अत्यन्तविनतग्रीवः पापकर्मभरैरिव । अनाचाराञ्चलेनेव पाणिना पिहिताननः ।। १३० ।। मुञ्चन्नश्रूण्यविश्रामं निवापमिव सन्मतेः । प्रस्खलत्पदविन्यासो निबद्धो निगडैरिव ॥ १३१ ।। गच्छन् दुर्ध्यानधरणीकमठः कमठस्ततः । ध्यातवानिति दौर्जन्यपर्जन्यगगनाङ्गणः ।। १३२॥
(त्रिभिर्विशेषकम् ) अद्याहं सोदरादेव न्यपतं विपदाम्बुधौ । भ्रातृत्वेन समुत्पन्नः शत्रुरेव ममानुजः ॥ १३३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com