________________
पार्श्वनाथचरित्रे । शेते स्म मरुभूतिः स निर्व्याजो व्याजनिद्रया। सिद्धये निजकार्याणां व्याजोऽप्यव्याज एव हि ॥ १०३ ॥ मरुभूतिर्मीलिताक्षो निस्तन्द्रो व्याजतन्द्रया। शयानः शयनेऽपश्यञ्चरितं च तदैतयोः॥ १०४ ॥ वसुन्धराऽथ तत्कान्ता कान्तं ग्रामान्तरं गतम्। विभाव्योद्भावयामास विशेषाद् भूषणादिकम् ॥ १०५ ॥ सस्ने तय.ऽथ सस्नेहं वारिणा गन्धहारिणा । हस्येव प्रपतत्पद्मपरागकपिशैर्जलैः ॥ १०६ ॥ साऽञ्जनं क्षेपयामास नेत्रयोः स्फारतारयोः। रुद्रदृग्दग्धपञ्चेषोरिवोजीवनभेषजम् ॥ १०७ ॥ चक्रं च चान्दनं चित्र विचित्रं चित्रकृच्चिरम् । कामभूपप्रकाशाय प्रदीपमिव साऽलिके ॥ १०८॥ सा स्तनौ मण्डयामास घुसुणाऽरुणवारिणा । कुम्भाविव मदोन्मादविहस्तस्मरहस्तिनः ॥ १०९॥ व्यधात् सा वदने पत्रलतां काश्मीरकश्मलाम् । जन्मपत्रीमिवानङ्गशिशोः सम्प्राप्तजन्मनः ॥ ११०॥ विधाय बन्धनं बाढं सूत्रयःमास साऽङ्गिकम् । जगज्जेतुर्महानगराजः पटकुटीमिव ॥ १११ ।। यथाहं योजितानेकभूषणा सा वसुन्धरा। प्रत्यङ्गसङ्गतानङ्गसंसर्गेव व्यभात् तदा ॥ ११२ ॥ गतेऽथ मरुभूतो स कमठोऽपि शठाशयः। गाढमुत्कण्ठते स्मास्यां रिम्सुः स्मरकिंकरः ॥ ११३॥ यथोचितकृतानल्पकल्पनो भूषणैर्घनैः। शुशुभे कमठः सोऽपि स्मरस्येव सहोदरः ॥ ११४ ॥ ततस्तौ निर्भयं भावनिर्भरौ रहसि स्थितौ । रेमाते काममुद्दामकामयामिकबोधितौ ॥ ११५ ॥ तुलिकातल्पकोत्सङ्गसङ्गसङ्गतविग्रहो। कुर्वाणौ क्षीरजै रक्तैः शय्यां विद्मितामिव ॥ ११६ ।। कदाचिद् विरलीभूतौ लक्ष्मी-लक्ष्मीपती इव । एकीभूतौ कदाचिञ्च गौरी-गौरीपती इव ॥ ११७ ॥
१ निष्कपट: । २ ललाटे। ३ घुसृणम् =चन्दनम् । ४ विहस्त: व्याकुलो विगतशुण्डोवा । ५ अङ्गिका कञ्चुकः, 'काञ्चली' इति भाषायाम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com