________________
प्रथमः सर्गः। शरावमिव संवेगं वर्धयन् कमठानुजः। निर्मोकमिव निर्मोकी मुमोचासौ वसुन्धराम् ॥ ८७ ॥ भोगान् भोगानिवोद्वेगदायिनो जानताऽमुना। प्रकामं तत्यजे कामकथाऽपि मरुभूतिना ॥ ८८॥ तत्प्रिया साऽथ संवेगसंगतं वीक्ष्य वल्लभम् । मम्लावस्ताचलप्राप्तमिवादित्यं सरोजिनी ॥ ८९ ॥ अनीहिताऽमुना साथ सुभगेनेव दुर्भगा। प्रकामं कामबाणानां गोचरा समजायत ।।६० ॥ मरुभूतिप्रिया कामवशा देवरमात्मनः। अमारयत् कटाक्षैः स्वैः सायकैरिव मान्मथैः ॥ ९१॥ कमठोऽपि शठः शाठ्यनिष्ठुरस्तां न्यभालयत् । दृशा कन्दर्पदपैंककन्दजीवीतुतुल्यया ॥ ९२॥ मिथोऽथ मिलिताधेतौ मनसा वचसा दृशा । ततस्तयोरभूत् प्रीती रति-मन्मथयोरिव ॥ १३ ॥ ततस्तौ चक्रतुः कामक्रीडां निव्रीडचेतसौ। कामार्तानां कुतो लज्जा निर्विवेकाङ्गिनामिव ॥१४॥
दुष्टं तच्चेष्टितं स्पष्टं दृष्ट्वाऽथ कमठप्रिया । ईर्ष्यालुः कथयामास समस्तं मरुभूतये ॥ ९५ ॥ कर्णाभ्योपसर्पद्भिर्मरुभूतेर्महात्मनः । ववृधे तद्वचःपूरैः कोपो वह्निरिवेन्धनैः ॥ ९६ ॥ स्वयं पश्याम्यहं स्पष्टं चेष्टितं दुष्टमेतयोः । अन्याये निश्चयीभूते दण्डः स्यात् तद्विधायिनाम् ॥ ९७॥ चेतस्येवं स निश्चित्य दिक्षुश्चरितं तयोः । कृतनामान्तरव्याजो निर्ययौ भ्रातुराशया ॥९८ ॥ कियभूमि च गत्वैष व्याजुघोट कुशाग्रधीः । सायं गौरिव वत्सोका स्वपुराभिमुखोऽभवत् ॥ १६ ॥ अन्यथाकृतनेपथ्यस्तापसीभूय सोऽभ्यगात् । प्रदोषे भवनाभ्यण स्वं नीडमिव नीडजः ॥ १० ॥ विश्रामाय श्रमश्रान्तः प्रतिश्रयमयाचत । कमळं मरुभूतिश्च ( दिदृक्षुश्चरितं तयोः १) ॥१०१॥ आकर्यैतद्वची वेश्मप्रदेशं सोऽप्यदीशत् । कमठः कठिनोऽप्यस्मै वासाय मरुभूतये ॥ १०२ ॥ १ जीवातुः जीवनौषधम् । २ नेपथ्यम्-वेषः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com