________________
पार्श्वनाथचरित्रे
सर्वतो देशतश्चैव चारित्रं द्विविधं मतम् ॥ ७२ ॥ सर्वतः सर्वसङ्गेभ्यो मुक्तेष्वेव तपस्विषु । मृगाणामाधिपत्यं हि मृगेन्द्रेष्वेव सर्वथा ॥ ७३ ॥ देशतस्तद् गृहस्थानां साधुधर्माभिलाषिणाम् । द्विधाऽप्याराधितं दत्ते मुक्तिश्रियमिदं नृणाम् ॥ ७४ ॥ रत्नत्रयमविभ्राणा भ्रमन्ति भ्रान्तचेतसः । साधुसार्थपरिभ्रष्टा उत्पेश्या इव संसृतौ ॥ ७५ ॥ भो!भो!भव्या!विभाव्यैतदपुनर्भवलब्धये । सेव्यतामिदमारोग्यकृते पथ्यमिवानिशम् ॥ ७६ ।। वाचं वाचंयमस्यैवमाकाकर्ण्यवर्णिकाम् । मुदमापुर्जनाः सर्वे लब्धसर्वसुखा इव ॥ ७७ ॥ मरुभूतिमहात्मा स श्रुत्वा धर्म मुनेर्मुखात् । रुचिं चके तमादातुं गूद्ध इवानभोजनम्॥७८ ॥ मैच्योंदिचञ्चिते चित्ते मरुभूतेमहामतेः । शुद्धधर्मः सुसम्बद्धः कृमिराग इवाम्बरे ॥ ७९ ॥ साधुधर्म समादातुमक्षमः कमठानुजः । सम्यक् सम्यक्त्वमूलं तु श्राद्धधर्ममुपाददे ॥ ८० ॥ कठोरकमठस्यास्य दृषदीव हृदि स्फुटम् । अविशद् नैव साधूक्तधर्मोऽसौ प्रतिबिम्बवत् ॥ ८१ ॥ कमठः कठिनात्मा स नोरुरीकृतवांस्तदा । पद्धति शुद्धधर्मस्य क्षैरेयीमिव सूकरः ॥२॥ तदवस्थास्थितावेतौ भेजाते भ्रातरावुभौ । कदाचिदेकराशिस्थौ सौम्य-क्रूरग्रहाविव ॥ ८३ ॥ अनुशाप्य मुनि विश्वभूतिजौ भवनं निजम् । अनंल्पाऽल्पाय-नीवीको वणिजाविव जग्मतुः॥ ८४ ॥ पाँठीनाविव पानीये निमग्नौ निर्भरं सुखे । कालं तौ निन्यतुर्विश्वभूतिजौ भूतिभासुरौ॥ ८५ ॥ विरक्तो विषयग्रामे मरुभूतिः स 'नो रतिम् । पीतसुस्निग्धगोदुग्ध आराँनाल इव व्यधात् ॥ ८६ ॥
१ उन्मुखाः । २ आकाः श्रोतव्याः, वर्णाः अक्षराणि सन्त्यस्यां ताम् । ३ लोलुपः । ४ आदिशब्दात् प्रमोद-माध्यस्थ्य-करुणानां ग्रहः । ५ सौम्यः चन्द्रः । ६ बडुन्यूनलाभव्ययो। ७ मत्स्यौ । ८ आरानालम् कालिकम् , काजी' इति भाषायाम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com