________________
प्रथमः सर्गः । सा समाधिनिबद्धात्मा मृतिमापदनुद्धरा ॥ ५६ ॥ सुबाढं बाधितौ तौ च पित्रोर्विपत्तिशकुना। विरेमतुर्न कथञ्चिच्छोकाद् युद्धादिव स्तभौ ॥ ५७ ॥ कृतौलदेहिको तौ च गतशोको बभूवतुः । शोको हि महतां प्रातश्छायेव क्षितिभाग् भवेत् ॥ ५८ ॥ स्वकार्य कार्यधौरेयौ सञ्जातौ सोद्यमाविमौ । अत्यवाहयतां कालं भूयांसं विश्वभूतिजौ ॥ ५९ ॥ कठिनः कमठस्याभूत् स्वभावस्तस्य सर्वदा । लोहस्याऽकारि काठिन्यं किं केनाऽपि कदाचन ? ॥६० ॥ नवनीतमिवात्यन्तं मरुभूतेर्मनो मृदु । स्वाभाविको भवेद् नूनं मृदुता जलजन्मनि ।। ६१ ॥ अन्येास्तत्पुरोधाने देवगुरिव जङ्गमः । हरिश्चन्द्रमुनिश्चन्द्ररुचिरम्यगुणोऽभ्यगात् ।। ६२ ।। तदाऽऽगमनपीयूषाऽऽसारसिक्तोऽथ पूर्जनः । तं नन्तुमगमत् प्रीत्योदञ्चद्रोमाञ्चकञ्चुकः ॥ ६३ ॥ सर्वेऽपि सप्रियाः पौराः साधुनाऽलकृतां भुवम् । अभ्यगुमिथुनीभूता मराला इव मानसम् ॥ ६४ ॥ विश्वभूतिसुतावेतौ कौतुकोत्कण्ठिताशयो। जग्मतुः शोकनाशार्थ निग्रन्थमभिवन्दितुम् ॥ ६५ ॥ निषेदुस्तेऽथ सर्वेऽपि यथास्थानं पुरीजनाः । पश्यन्तः साधुवदनं चकोरा इव चन्द्रिकाम् ॥ ६६ ॥ स्थितेषु तेषु सर्वेषु जनेषु करुणाकरः। प्रारेमे देशनां साधुः पयोवृष्टिमिवाम्बुदः ॥ ६७ ॥ स्याद्रत्नत्रयमेवेदं मिथ्यात्वध्वान्तधूसरे । संसारेऽत्र प्रकाशाय प्रदीप इव वर्त्मनि ॥ ६८ ॥ ज्ञान-दर्शन-चारित्ररूपं तत् कथितं जिनः । सम्यगाराधितं दत्ते श्रियं स्वर्गापवर्गयोः ॥ ६९ ॥ जीवाजीवादितत्त्वानि यथोक्तानि जिनोत्तमैः। तथावबोधस्तेषां यस्तज्ज्ञानं सम्यगीरितम् ॥ ७० ॥ अहंदुक्तेषु तत्त्वेषु यः समस्तेषु निर्णयः। दर्शनं तच्छिवश्रीणां प्रतिभूरिव दोहनाम् ॥ ७१॥ अहिंसा-ऽसत्य निश्चौर्य-ब्रह्मा-ऽकिञ्चनतात्मकम् । १ स्तभौ=अजौ, मेषौ वा । २ कमले ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com