________________
पार्श्वनाथचरित्रेयचक्रे चरितं चमत्कृतकृति श्रीपार्श्वनेतुर्मया। किन्त्वात्मानमनन्तनिर्वृतिमयं नेतुं पदं निर्वृतः ॥४७॥ विहारहारिप्रतिबोधसिद्धिसौधाधिरोहप्रतिबन्धशुद्धः। श्रीपार्श्वभर्तुश्चरितेऽत्र सर्गःषष्ठः समाप्ति समीयाय रम्यः॥४७५॥ इतिश्रीतपागच्छाधिराजभट्टारकश्रीसार्वभौमश्रीहीरविजयसूरीश्वरश्रीविजयसेनसूरीश्वरराज्ये समस्तसुविहितावतंसपण्डित. कोटीकोटीरहीरपं० श्रीकमलविजयगणिशिष्यभुजिष्यग. हेमविजयगणिविरचिते श्रीपार्श्वनाथ
चरित्रे षष्ठः सर्गः सं० इति श्रीपार्श्वनाथचरित्रं समाप्तम् ।
अथ प्रशस्तिः
पायात् कैरवकुन्दमौक्तिककलावत्स्फूर्तिकीर्तिद्युतिक्षीरक्षालितदिक स वो गणपतिः श्रीमान् सुधर्माभिधः। गोभिर्बोधितविश्वहृत्सरसिजः श्रीवीरपट्टोदयमाभृत्ङ्ग मभङ्गभाः कमलिनीभतव योऽभूषयत् ॥१॥ आसीत् तस्य परंपराकुमुदिनीचन्द्रातपश्चित्तभूदर्पध्वंसनचन्द्रभृद् भुवि जगञ्चन्द्राभिधः सूरिराड् । प्रापत् बाणवसुद्वयोडुपमितेवर्षे १२८५ तपोभस्तपेत्याख्याति त्रिजगजनश्रुतिसुखां यो दूरभीभूरिभिः॥२॥ अनूचानेषूद्यद्गुणगणमणीनीरनिधिषु प्रभूतेषभूतेष्वनुपमतदीयक्रमपथे। अभङ्गश्रीरङ्गीकृतरुचिरचारित्रकमला बभूवुः सूरीशाः शमदमभूदानन्दविमलाः ॥३॥ नेत्रवस्विषुहिमांशुमितेऽब्दे१५८२यः क्रियां सकलसत्त्वाहितेच्छुः । कर्दमादिव मणिं थमार्गादुद्दधार धरणीधरणीधरः ॥४॥ इह वयःकुमतद्विपकेसरी भवपयोधिपतत्तनुमत्तरी । कुमदकर्दममग्नममग्नधीः श्लथपथे जनमुद्धृतवान् गुरुः ॥५॥ तत्पदृसत्करटिकुम्भविभूषणैकसिन्दूरपूरसदृशोऽसदृशो गुणौधैः। जझे जगत्कुमुदकोशविकाशचन्द्रो निस्तन्द्रधीर्विजयदानमुनीन्द्रचन्द्रः॥६॥ तत्पट्टोदयशैलमौलितिळको गोभिर्वितन्वन् जन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com