________________
प्रशस्तिः ।
१९१ स्वान्ताम्भोजविनिद्रतां रविरिवाभातीह यः सचिः। कुर्वन्नात्मविहारहारनिकरैः शोभा ककुपसुभ्रुवां । स श्रीमान् स्मरहीरहीरविजयो जीयाश्चिरं सूरिराट् ।।७।। भूपालभालमणिकोटिविघट्टितैतत्पादारविन्दमुकुलैकविलासशालिः। निःशेषसाधुजनचित्तसरोविहारी जीयाच् चिरं विजयसेनमुनीशहंसः ॥ ८॥ सुविहितकृतशंसः सन्मनःपद्महंसः समजनि मुनिमार्ग यःसदाऽऽसक्तचेताः। अमरविजयविज्ञाहर्मणिस्तद्गणान्तमुकुलितकुमुदालिर्दिद्युते दीप्तिमाली ॥९॥ श्रीमान् जीयात् सुचिरमवनी पावयन् पद्रजोभिस्तच्छिष्यः श्रीकमलविजयाह्वानविद्वद्वरेण्यः। व्योमेवोद्यदिवसमणिना येन भाति स्फुरद्भिः \सन्दोहैनिहततमसा श्रीमदौकेशवंशः ॥१०॥ उत्करैरिव सितद्युतिभासां म्फाति (यात ? ) मकराकरनीरम् । विश्वविश्वजनतैति समृद्धैर्वृद्धिमिद्धतमयद्वचनौधैः ॥११॥ राशिनि राहुभयं च रसातले भुजगदम् जलधौ पुनरौर्वभीः । इति च यस्य सुधा वसुधामतं श्रितवती रसनाभिषतो मुखम् ॥१२॥ तस्याणुके निखिलशिष्यभुजिण्यरेखा यस्मिन् समस्ति गणितेव विशारदेन्दौ। श्रीपार्श्वनाथचरितं रचयांचकार हर्षेण हेमविजयः शिवलक्ष्मिकांक्षी ॥१३॥ दृक्-कृशानु-रस-सोममितेऽब्दे १६३२ शक्रमन्त्रिणि दिने द्वयसंशे । हस्तभे च बहुलेतरपक्षे फाल्गुनस्य चरितं व्यरचीदम् ॥१४॥ अतुष्टुभां सहस्राणि त्रीणि वर्णाश्चतुर्दश । षष्टियुक्त शतं चैकं सर्वसंख्याऽत्रवाङ्मये ३१६०। अ०१४॥१५॥ व्योमद्विरेफ उडुवृन्दपृषत्सुहंसः प्रोत्तुङ्गकन्दकलितो भुवनान्तरस्थः। यावजयत्ययमुदारसुमेरुपद्म स्तावश्चिरं जयति वाङ्मयरत्नमेतत् ॥१६॥
प्रशस्तिकाऽसौ समाप्तेति भद्रं कल्याणमस्तु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com