________________
१८४
पार्श्वनाथचरित्रेआराध्य निरतीचारमाचारं गृहचारिणाम् । भभूतां तौ ततो मृत्वा ब्रह्मकल्प सुरावुभौ ॥३८०।। विभवैरभुतान् भुक्त्वा भोगान् देवभवोचितान् । ततश्च्युतौ युवामिभ्यकुलेऽभूतामिहैतकौ ॥३८१॥ यत् तिरश्चां तिरश्चोभ्यो विरहा विहितास्त्वया । तस्मिन् भिल्लभवे तत्ते कर्मोदेति स्म साम्प्रतम् ॥३८२॥ कर्मणा तेन षड् भार्या ऊढमात्रा मृतास्तव । वियोगश्चानया सार्ध भिल्लैस्त्वं च नियन्त्रितः ॥३८३० गाढाभिप्रायकाठिन्यकृतानां कर्मणामतः । पविपातादपि प्रोचैर्विपाकः खलु दुःसहः ॥३८४॥ आकयेति सुधाकारं सुधायाः स्वामिनो वचः । धिक् कुर्वन् प्राक्कृतं कर्म बन्धुदत्तोऽब्रवीदिति ॥३८५।। मादृशां मन्दभाग्यानां कुतस्ते दर्शनं विभो !?। किं स्यादपुण्यानां गेहाङ्गणे कल्पदुमोद्गम: ? ॥३८६॥ किं च पूर्वार्जितं पुण्यमगण्यं फलितं मम । येन त्वदर्शनं प्रापं दुष्प्रापं जन्मकोटिभिः ॥३८७॥ एवं संसारकान्तारावतारक्लेशविह्वलः । बन्धुरुचे जगबन्धुं व्रतादानमनाः पुनः ॥३८८॥ लोकेश ! केवलालोकालोकितत्रिजगत्स्थिते !! आवामितः क्व यास्यावोऽवताराः कति चावयोः ? ॥३८९॥ स्पष्टगीः शिष्टकोटीरः पृष्टोऽभाषिष्ट बन्धुना। इतो मृत्वाऽष्टमे कल्पे युवां देवो भविष्यथः ॥३९०॥ ततभच्युत्वा विदेह त्वं चक्रवर्ती भविष्यसि । प्रियाजीवोऽपि भावी त्वत्प्रिया तत्रापि जन्मनि ॥३९॥ राज्यं संत्यज्य तत्रापि स्वीकृतव्रतसम्पदौ । युवां व्रजिष्यथः सिद्धिमनन्तज्ञानदर्शनैः ।।३९२।। इति श्रुत्वाऽऽत्मभविष्यद्भवं भाव्यपुनर्भवम् । तुष्टोऽजनिष्ट शिष्टात्मा बन्धुर्विषयप्राङ्मुखः ॥३९३।। बान्धवानन्दपुत्राय दत्त्वा भारं स्ववेश्मनः। बन्धुदत्तः प्रभोः पार्श्व प्रावाजीत् प्रियया समम् ॥३९४॥ जनज्योत्स्नाप्रियज्योत्स्नापतस्त्रिजगतां पतेः । इत्यभूद विहतिर्विश्वर्विश्वोपकृतिकारिणी ॥३९५॥ विहारं कुर्वतो नेतुर्विश्वानुग्रहवाञ्छया।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com