________________
षष्ठः सर्गः ।
संजज्ञिरे सहस्राणि षोडश व्रतिनामिति ॥ ३९६ ॥ अष्टात्रिंशत् सहस्राणि श्रमणीनां महात्मनाम् । श्रावकाणां लक्षमेकं चतुःषष्टिसहस्रयुक् ||३९७|| नाथपादान्तिके प्राप्तधर्माणां सप्तविंशतिः । सहस्राणि त्रिलक्षं च श्राद्धीनां धर्मधीजुषाम् ||३९८|| चतुर्दश पूर्वभृतां सपञ्चाशत् शतत्रयम् ' सार्धा सप्तशती विमल केवलज्ञानशालिनाम् ॥ ३९९ ॥ देवानामिव देवः सर्वविस्तारकारिणाम् । लब्धवैक्रियलब्धीनामेकादश शतानि च ॥४००॥ पञ्चाक्षाणां ससंज्ञानां पर्याप्तानां मनोविदाम् । षट्शतानि सुबुद्धीनां मनःपर्यायधारिणाम् ||४०१ ॥ शतानि सप्त विपुलमतीनां साधकानि च । वादलब्धिनिधानानां षट् शतानि च वादिनाम् ||४०२|| अनुत्तरविमानाप्तितुष्टानां शिष्टसम्पदाम् । शतानि द्वादशागामिभद्राणां भद्रचेतसाम् ||४०३ ॥ इत्यसौ ज्ञानविज्ञानसम्पाद्भिः परिवारितः । परिवारः प्रभोरासीत् केवलज्ञानवासरात् ॥ ४०४॥ भानुमानिव भव्याब्जखण्डानि प्रतिबोधयन् । चिरकालमलञ्चक्रे श्रीपार्श्वः पृथिवीतलम् ॥४०५॥ अथो विज्ञाय निर्वाणक्षणमा सन्नमात्मनः । अनुक्रमेण सम्मेताचलं प्रत्यचलत् प्रभुः ॥४०६ || चङ्गिमोत्तुङ्गश्टङ्गायैः कचिद्भिन्ननभस्थलम् | कचिदुत्कटकटानां कोटिभिः स्खलितोडुकम् ||४०७॥ क्वचित् कूटाग्रजैः शष्पैः सन्तुष्टशशभृन्मृगम् । कचित् कूटैः सप्तसप्तिसप्तिप्रस्खलितभ्रमम् ॥ ४०८॥ कचिश्च दन्तिभिर्दन्तैरुत्खात खटिकाखनिम् । क्वचित् तालर सैर्भिल्लीभिल्लैः प्रारब्धपानकम् ||४.९ ॥ कचिश्व किंनरद्वन्द्वध्वनिध्वनितकन्दरम् । क्वचित् सिद्धवधूवृन्दैः प्रोन्मत्तैर्दत्तरासकम् ॥४१०॥ कचिन्नानाविधैरुचैस्तरैस्तरुभिराकुलम् ।
कचिद द्राक्षादिवल्लीभिर्मण्डिताखण्डमण्डपम् ॥ ४११ ॥ कचित्तालरसोत्तालभिल्ली हल्लीस का कुलम् । कचिश्च तापसश्रेणी सूत्रितप्रचुरोटजम् ||४१२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१८५
www.umaragyanbhandar.com