________________
१८३
षष्ठः सर्गः। पत्नी वसन्तसेनां च दत्त्वा राज्यं चिरं कुरु ॥३६३॥ न चेत् तदा मया सार्ध युद्धाय प्रगुणीभव । श्रुत्वेति प्रणधिप्रोक्तं मृगाङ्कस्तानतर्जयत् ॥३६४॥ वर्धनोऽथ निजैः सैन्यैः कम्पयन् पृथिवीतलम् । आगाच् चक्रपुरी क्रोधाद् युद्धायोधुरमत्सरः॥३६५॥ मृगाङ्कोऽपि समायाते वर्धने योधनेच्छया। निर्ययौ साहसी पुर्याः पृतनापूरपूरितः ॥३६६॥ राज्ञोर्जन्याजिरे जन्ये जायमाने तयोमिथः । क्षणेन वर्धनःप्रापदुत्कटोऽपि पराजयम् ॥३६७॥ ततः स्वं जीवमादाय वर्धनोऽगाद निजं पुरम् । मृगाङ्कोऽप्याययौ पुर्या जयश्रीकृतमङ्गलः ॥३६८॥ अथ कोऽपि पुनः क्रुद्धस्तप्तनामाऽवनीपतिः । मृगाङ्कन समं युद्धं व्यधाद् योधैकधूर्वहः ॥३६९॥ हतः कोपानितप्तेन तप्तेन समराजिरे। मृगाङ्को नरकं षष्ठं रौद्रध्यानवशादगात् ॥३७०।। ततो वसन्तसेनाऽपि पीडिता पतिमृत्युना। सहसैव विवेशाऽऽशु कृशानावकशैधसि ॥३७१॥ तस्योपरिकृतक्रोधा पतिप्राणनिबर्हणात् । पति सङ्गन्तुकामेव मृत्वा तत्रैव साऽप्यगात् ॥३७२॥ उद्धृत्य नरकादायुःक्षये तो दम्पती इमौ । अभूतां पुष्करद्वीपे पुत्रः पुत्री च निःस्वयोः ॥३७३॥ परिणीतौ मिथः पूर्वजन्मप्रेमवशादिह । सुदुःस्थितौ गृहस्थाह मार्ग पालयतः स्म तौ ॥३७४॥ अन्यदा सदनद्वारे निषण्णौ दम्पती च तौ। भिक्षार्थ भ्रमतो भिक्षून् प्रेक्षेतां स्मितचक्षुषा ॥३७५॥ आहूय निजगेहान्तः स्वसम्पदनुसारतः। प्रत्यलाभयतां भिक्षुन् भावतो भद्रकाशयो ॥३७६।। साधवस्तेऽनपानादि गृहीत्वोपाश्रये ययुः । चक्रतुस्तावपि प्रीतौ दानं दत्त्वाऽनुमोदनाम् ॥३७॥ अन्येधुर्बालचन्द्रायाः संयतिन्याः प्रतिधये। शृणुतः स्माहतं धर्म दम्पती तौ प्रमोदतः ॥३७८॥ साव्याः समीपं श्राद्धार्ह धर्म मुक्तिपुरीपथम् । कामकुम्भमिवादाय समाराधयतः स्म तौ ॥३७९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com