________________
१८२
पार्श्वनाथचरित्रेततस्तौ दम्पती क्रोधोद्धरेण हरिणाऽरिणा। भक्षितौ नियमध्यानधवलौ मृतिमापतुः ॥३४॥ ततो मृत्वा दम्पती तावेकपल्योपमस्थिती। अभूतां त्रिदशावाद्ये कल्पेऽनल्पप्रभाभरौ ॥३४८॥ इतोऽथ महाविदेहे चक्रपुर्या महीशिता। जझे कुरुमृगाङ्काख्यो विड्मृगाकविधुतुदः ॥३४९॥ निःसरन्तं कोशबिलाद्वीक्ष्य यत्खड्गपन्नगम् । शत्रूणां शान्तिमापन्नाः प्रतापा दीपका इव ॥३५०॥ इतः किरातजीवः स दिवश्च्युत्वाऽऽयुषः क्षये । सुतो बभूव शबरमृगाढाह्वोऽस्य भूभुजः ॥३५१॥ भिल्लीजीवो दिवश्च्युत्वा कुरुस्त्रीभ्रातुरङ्गजा। रम्या वसन्तसेनाख्याऽभूत् सुभूषणभूपतेः ॥३५२॥ ततस्तौ कल्पितानल्पकलाभ्यासौ सुमेधसौ । यौवनालड्कृतौ कामरती इव विरेजतुः ॥३५३॥ तयो रूपं च रागं च ज्ञात्वाऽन्योन्यमनुत्तरम् । तयोरेव व्यधत्तां तत्पितरौ पाणिपीडनम् ॥३५४॥ पुत्रं कुरुमृगाङ्कोऽथ राजा राज्यधुरन्धरम् । राज्ये निघाय संजज्ञे परिव्राट् काननस्थितिः ॥३५५॥ पदं सम्प्राप्य शबरमृगाङ्कः पैतृकं ततः । स्वाः प्रजाः पालयामास पितवात्यन्तवत्सलः ॥३५६॥ पन्यां वसन्तसेनायां सौभाग्याद्भुतसम्पदि । भूमर्ताऽभूद विलीनात्मा महायोगीव निवृतौ ॥३५७॥ साऽपि सौभाग्यसम्भाराऽभिभूतामरमानिनी । विलासैः सुभगोल्लासैः प्राणेशं समरञ्जयत् ॥३५८॥ इतो भिल्लभवोद्भूतं कर्म तिववियोजनात् । काले फलमिवामुष्य परिपाकमुपाययौ ॥३५९॥ कर्मणा तेन शबरमृङ्गाकः क्षोणिकामुकः । वेगादवश्यंभाविन्या ददृशे दुरवस्थया ॥३६०॥ अथो जयपुरे जज्ञे वर्धनो वसुधाधनः । यद्दण्डः शत्रुदोर्दण्डपञ्जरे कुञ्जरायते ॥३६॥ स बभूव क्रुधाऽऽक्रान्तो मृगाङ्कोपरि राहुवत् । अचीकथश्च शबरमृगाडू स्वचरैरिति ॥३६२॥ अङ्गीकृत्य मदीयाज्ञां शत्रुशैलशिरोऽशनिम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com