________________
षष्ठः सर्गः।
१८१ जो शिखरसेनाख्यः शबरो वन्ध्यभूधरे ॥३३०॥ श्रीमतीति प्रिया तस्य च्छायेव सहगामिनी । गमयामासतुः कालमेतौ प्रीतिपरौ मिथः ॥३३॥ क्रूरः शिखरसेनः स मृगया व्यसनी भ्रमन् । वने व्ययोजयत् क्रोडीमृगीभ्यः स्वस्वबालकान् ॥३३२।। हिंस्रात्मा समवर्ती च पर्यटनटवीमसौ। निहत्य स्वापदान् भूरीस्तेषां युग्मान्यखण्डयत् ॥३३३॥ अन्यदा दम्पती पतौ भ्रमन्तौ गिरिगह्वरे । सम्पश्यतः स्म निर्ग्रन्थसार्थ सार्थपथच्युतम् ॥३३४॥ भिल्लभ ऽभणद्भिर्न भ्रमतो भूभृदादिषु। यूयं किमर्थ भ्रमथ भिक्षवोऽथ बभाषिरे ॥३३५॥ स्पष्टं सार्थपरिभ्रष्टरध्वाऽस्माभिन लभ्यते । श्रुत्वेति श्रीमती जीवो वल्लभं प्रत्यभाषत ॥३३६।। आतिथ्यमतिथीशानां कृत्वा पुष्पफलादिभिः । पन्थानं दर्शयामीषां सुभगं सुभगाशय ! ॥३३७॥ साधवोऽभिदधुर्भिल्लं भद्र! पुष्पफलादिकम् । प्रासुकं कल्पतेऽस्माकमात्तं भुक्तं च सर्वदा ॥३३८॥ शबरस्तादृशैः पुष्पफलस्तान् प्रत्यलाभयत् । दर्शयामास साधूनामध्वानं च समीहितम् ॥३३९॥ लन्धाध्वानोऽथ भिल्लाय भिक्षवस्ते समादिशन् । धर्म कृपामयं शुद्धं पुनः पञ्चनमस्क्रियाम् ॥३४०॥ पक्षे पक्षे चैकशोऽपि सावधं त्यज्यता त्वया । स्मरणीया महामन्त्रमुख्या चैषा नमस्कृतिः ॥३४॥ तस्मिश्च समये कश्चित् त्वयि स्याद् यद्यमर्षणः । मा तस्मिन्नपि कुप्यथा वेला सा हतिदुर्लभा ॥३४२॥ तथेति प्रतिपद्यागाद् भिल्लः पल्ली तथोक्तवान् । एनां नियममर्यादामात्मनः श्रीमतीपुरः ॥३४३॥ तथैव कुर्वतस्तस्यान्यारेति स्म दुर्धरः। केसरी केसराच्छोटाटोपकम्पितभूधरः ॥३४४॥ तं वीक्ष्य श्रीमती भीता समागादुपवल्लभम् । मा भैषीरिति जल्पंश्च भिल्लश्चापमुपाददे ॥३४५॥ तदैव स्मारितः पल्या स्वकीयां नियमस्थितिम् । भिल्लः सोऽथ तथैवास्थाद् निश्चलो भित्तिचित्रवत् ॥३४६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com