________________
प्रथमः सर्गः। कुण्डलीकृतकायेन निधिः कुण्डलिना यथा ॥ २६ ॥ सहंसो भुवनान्तस्थो महाकेन्दः परॊगवान् । ताराकारपृषद्म्यो यत्र मेरुः पयोजति ॥ २७ ॥ तत्रास्ति भरतक्षेत्रं क्षेत्रभूरिव सम्पदाम् । आकर्णीकृतकोदण्डदण्डकाकृतिविस्तरम् ॥ २८ ॥ नानाऽऽराम गिरि-प्रामाभिरामं भाति यदु भृशम् । मणिस्वर्णादिसम्पूर्ण स्वर्गखण्डमिव च्युतम् ॥ २६ ॥ भान्त्यखण्डानि खण्डानि यत्र षट्क्षोणिभूषणे । एकान्तसुषमधेनोत्पन्नाः षडरका इव ॥ ३० ॥ तत्राभूत् स्वःपुराकारं नगरं पोतनाभिधम् । सदारम्भैकसंभोगा यजनाः त्रिदशा इव ॥३१॥ भाति चन्द्रोपलैर्बद्धे कुट्टिमेऽलक्तरक्तिमा। स्त्रीपदन्यासजो यत्र रक्ताम्भोजमिवाम्भसि ॥ ३२ ॥ स्वर्णकुम्भा गृहेषुच्चैनवीनाऽरुणशोणिताः । स्वास्त्रीवक्षोजसंस्पर्धावधिता इव व्यभुः ॥ ३३ ॥ तत्रारिवृन्दकन्दैककुद्दालोऽभूद् महीपतिः । अरविन्द इति ख्यातोऽरविन्दस्फारलोचनः ॥ ३४ ॥ विट्स्त्रीणां साजनैष्पैिौतं येन निजं यशः । नैर्मल्यं तदपि प्राप्तं काऽप्यहो! अस्य वैदुषी ॥ ३५ ॥ यत्कृपाणप्रदीपैकशिखाय परिपन्थिनः । सर्वेऽपि परितः पेतुः पतङ्गा इव नित्रपाः ॥ ३६ ॥ तस्य राज्ञोऽभवद्राशी धारिणी शीलधारिणी। पद्मानुकारिणी, यस्या वपुः श्रीश्च विपावने ॥ ३७ ॥ अभवद्रूपतस्तस्य विश्वभूतिः पुरोहितः। विश्वभूतिभृतः पूर्वदिक्पतेरिव वाक्पतिः ॥ ३८ ॥ निर्भरं यन्मनो जैनवाग्भिर्वासितमन्वहम् । कृमिरागैर्दुरुत्तारैर्वासःखण्डमिवाजनि ॥ ३९ ॥ मुरारातेरिव प्रीता यद्धामनि रमते रमा । सरस्वती मुखे यस्य हंसीव सरसीरहे ॥ ४० ॥ सुररत्न-सुरद्रूणां सारमादाय वेधसा।
१ हंसः = सूर्यः, पक्षे तन्नामा पक्षी । २ भुवनम् = जलम् , पक्षे भूमण्डलम् । ३ कन्दः = मेघः, पक्षे कमलदण्डः । ४ परागः पुष्परजः, तद्वान्; पक्षे पराः-उत्कृष्टा येऽगाः पर्वतास्तद्वान् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com