________________
8 औं नमः " पार्श्वनाथ चरित्रम् ।।
Awश्रिये तत् परमं ज्योतिद्योतिताशेषदिग्मुखम् । समस्तं वस्तु यद्भाजां हस्तन्यस्तमिवाजनि ॥ १ ॥ नमः श्रीनाभिभूपालकुलाकाशैकभास्वते। दर्शयामास यः स्वामी सन्मार्ग भानुमानिव ॥२॥ सन्तु श्रीशान्तिनाथस्य शान्त्यै क्रमनखत्विषः । व्यभुर्या नमदिन्द्राणीभाले पत्रलता इव ॥३॥ कजलश्यामलच्छायः श्रीशैवेयः शिवाय वः । अभंवोऽपि हि यः पुष्पपत्रवाहमदीदहत् ॥ ४॥ वामेयाय नमस्तस्मै महामहिममालिने । कमठासुरविस्मेरस्मयापस्मारकारिणे ॥ ५ ॥ वायुनेव तरोः पत्रं चकम्पे काञ्चनाचलः । येनाङ्गुष्ठेन संस्पृष्टः स श्रीवीरः श्रियेऽस्तु वः ॥६॥ निर्वर्ण्यवर्णिनी वर्ण्यपंदन्यासा रसाऽद्भुता। कुलाङ्गनेव सार्वशी गौरवं गौस्तनोतु वः ॥ ७ ॥ जयन्ति गुरवो विश्वविश्वाविश्वाससंश्रयाः । यत्प्रसत्तेरहं प्रापं विवर्णोऽपि सवर्णताम् ॥ ८ ॥ जयन्ति कवयः सर्वे सुरसार्थमहोदया। शिवाश्रया रसाधारा यद्ीगङ्गेव तापहृत् ॥९॥ शैतल्यमिव शीतांशौ भासुर्यमिव भास्करे। वात्सल्यं येषु ते सन्तु मयि सन्तः कृपालवः ॥ १० ॥ १ भवः = संसारः, पक्षे महादेवः । २ कामदेवम् । ३ निर्वाः -मनोहरा ये वर्णाः = अक्षराणि तद्वती, पक्षे निर्वर्ण्यः-रमणीयो यो वर्णः-अङ्गरागस्तद्वती । ४ पदम्-स्यायन्तत्याद्यन्तम् , शोकचतुर्थीशो वा, पक्षे पदः = चरणः ५ रसो वैराग्यात्मकः, पक्षे श्रृंगारात्मकः । ६ विश्वविश्वासर्वजगद् । ७ शोभनै रसैरथैश्च महानुदयो येषां ते । ८ शिवम् - सुखम् , पक्षे जलं कल्याण वा। ६ रसः-शान्तनामा, पक्षे जलम् । १० तापः = दुःखम्, पक्षे उष्णत्वम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com