________________
प्रस्तावः ।
श्रीज्ञानशालाजिनभक्तिमुख्य कार्ये वितीर्यायविनाशहेतुः । लक्षद्वयस्पर्शनमाप देवभूयं महात्मा दयया विराजः ॥१॥
तत्पत्नी सुश्राविका भीखीमहोदया मुनिमहाराजश्रीप्रतापमुनीनामुपदेशेन ग्रन्थमालोपक्रमे एव व्ययसाहाय्यार्पणादतीवोपकारिणीत्वात् शतशो धन्यवादपात्रम् । ___ अस्य पुस्तकस्यैका प्रतिः श्रीकुशलचन्द्रसूरिजनभाण्डागारत उपलम्भिता, सा चानतिशुद्धा । एकेनैवानतिशुद्धादर्शपुस्तकेन यत्नतः संशोधितेऽस्मिन् ग्रन्थे दृष्टिदोषवशाद् यन्त्रस्खलनावशाच्च या काश्वनाशुद्धयो दृष्टिपथमवतरेयुस्ताः कृपापराः सज्जना मेधाविनः संशोधयन्तु सफलयन्तु चास्माकीनं परिश्रममिति । मुनिश्रीमोहनलालजीजैनग्रन्थमालाकार्यालय, निवेदयतेरघुवीरसिंहमासाद सरस्वतीफाटक, बेलसिंहः।
बनारस सिटी। श्रावणशुक्लाष्टमी
1
DASTI
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com