________________
प्रस्तावः ।
११
1
ना, वार्षिकदान- देवेन्द्रागमन- प्रव्रज्योत्सववर्णनम्, पौष कृष्णकादश्यां दीक्षा स्वीकारः, मनःपर्यायस्य चोत्पत्तिः । देवेन्द्र कृतस्तुतिः, नन्दीश्वरद्वीपे देवमहोत्सवः प्रभोः कादम्बर्यामटव्यां गमनम्, तत्र कुञ्जरेन्द्रस्य निभालय प्रभुं जातिस्मृतिः, तत्पूर्वभववृत्तान्तः, हस्तिना प्रभोः पूजनं च । प्रभोरग्रे व्यन्तरविरचितनाट्यं समीक्ष्य वनवासिनां चम्पा पुर्या तद्वाजाय करकण्डवे निवेदनम्, करकण्डोर्वन्दितुमागतिः, प्रभुमनालोक्य विलपते तस्मै धरणेन प्रतिमार्पणम्, राज्ञा च तत्र चैत्यविधानम् । प्रतिदिन दर्शनादुपार्जितपुण्यस्य हस्तिनो मृत्वा तत्राधिष्ठातृत्वेन भवनम् तीर्थस्य च महाप्रभावख्यातिः । शिवापुर्यां स्मृतोपकारेण धरणेनायाय प्रभोरुपरि च्छत्रधारणम्, ततश्चाहिच्छत्रेति तन्नगर्य।ः प्रसिद्धिः, राजपुरनरेश्वरस्य प्रभुं संदृश्य पूर्वभवस्मृतिः, स्व सेवकेभ्यः सविस्तरं पूर्वभवज्ञापनं च । कमठकृतोपसर्गस्य, तदानीं प्रियासहितस्य धरणेन्द्रस्य भक्तेः, धरणेन कमठस्य भापनस्य च वर्णनम् । कमठस्य प्रभोः पादयोर्निपत्य क्षमाप्रार्थनम्, प्रभोः कैवल्योत्पत्तिः, इन्द्रादेरागमनम्, समवसरणप्रतिष्ठितिः, सपरिवारस्याश्वसेनस्य वन्दितुमायनम् । तत्कृता स्तुतिः दानादिचतुष्टय जात्यादिविषयिणी प्राभवी देशना, अश्वसेनस्य वामा प्रभावत्योश्च व्रतग्रहणं च। सोमादिभिश्चतुर्भिदक्षार्थी विज्ञप्तेन प्रभुणा तेभ्यः प्रव्रज्यार्पणं त्रिपदीदानं च | बलिप्रवेशः, सर्वेश्च यथायोग्यं तद्गृहीतिः, भगवतो देवच्छन्दे यातिः, गणभृतो देशना, तीर्थाधिष्ठातुः फणिपतेरधिष्ठात्र्याश्च पद्मावत्या वर्णनम्, प्रभोः प्रभावस्य च वणनम् ।
षष्ठे सर्गे ।
पार्श्वनाथस्वामिनः पुण्ड्रदेशे विहतिम्, सागरदत्तस्य कथानकं चोपवर्ण्य, कष्टसाध्यां संविद्याहतीं दीक्षां चतुर्णा भगवच्छिष्याणां बौद्धदर्शने यातिम्, अन्ते च पश्चातापं कुर्वतामभेदं च भगवताऽऽबि
तां कैवल्यप्राप्तिम्, सविस्तरं बन्धुदत्तकथानकं तदन्तश्च श्रीधरकथां च व्याकृत्य प्रभोः परिवारस्य, सम्मेताद्रेः, तत्र च भगवतो ध्यानस्य, इन्द्रादेरागमनस्य, श्रावणशुक्लाष्टम्यां सह साधुपुङ्गवैः सिद्धिसौधाधिरोहणस्य, इन्द्रकृताविलापस्य, तनूदाहकर्मणः, भगवतो दंष्ट्राधादानस्य, स्तुतेश्च वर्णनमिति ।
एतन्मुद्रणे श्रेष्ठवर्यश्री चुनीलालो यो हि-
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com