________________
१०
प्रस्तावः ।
कुमारीणां जन्मोत्सवा यागतिः, स्वस्वकृतिविधानं च । सौधर्माधिपतेरासन कम्पेन कोप:, ज्ञातयथार्थस्वरूपस्य देवेन्द्रस्य भगवतो नति स्तुती जन्मोत्सवाय सकलदेवाह्वानं संभूय चैतिः, देवराजेन मातुः स्तुतिकरणम्, पञ्चरूपेण जिनस्य मरुपरि नयनम् । अभिषेकसामश्रीणां कुम्भादीनाम्, अभिषेकस्य, धूपादिधारणविधेः, देवानां विविधचेष्टादेश्व वर्णनम् । इन्द्रकृता भागवती स्तुतिः, मातुरन्तिके भगवतो मोचनम्, नियुज्य धात्री आज्ञाप्य धनाधिपं भर्तुर्गृह धनदाने दत्त्वा च कुण्डलादि देवैरन्यदेवेन्द्रैश्च सह सौधर्माधिपतेर्नन्दीश्वर द्वीपोत्सवकृतये गमनम्, अश्वसेननृपकृतमहोत्सवः, स्थितिपतिका पुष्पदन्तदर्शन - षष्ठिजागरण-भगवन्नामविधानानि च । बाल्यचेष्टा चतुरतिशयीपांशुक्रीडा- शरीरावयव- जल के लिव्यावर्णनम् । एकदाssस्थाम्यां रा झोऽन्तिके केनचिद्र कुशस्थलनगरस्य तद्राजस्य प्रसेनजितः पार्श्वसत्रतायास्तत्कन्यकायाश्च सविस्तरवर्णनपूर्व तां कन्यां परिणेतुं यवनराजः समागत्यावरुध्य च पुरीं स्थित इत्यादिस्वागतिकारणशापनम् । श्रुतवार्तेन तयोर्निग्रहानुग्रहाय जिगमिषुणा राज्ञा कारित. भेरीभोङ्कारं श्रुतिपथं प्राप्य तत्र पार्श्वगतिः । पार्श्वेन निषिध्य पितरं गत्वा स्वयं दूतप्रेषणम्, दूतोक्तिः, यवनराजप्रत्युक्तिः, दूतमारणायोद्यतानां मन्त्रिणा निषेधनं यवनराजस्य च प्रतिबोधः । यवनराजस्य स्वाम्यग्रे आगमनम्, क्षमाप्रार्थनम्, प्रभुणा चोपदेशार्पणम् । प्रभावत्याः पाणिग्रहणे प्रार्थितस्य प्रभोरमनने प्रभावतीमा - दाय प्रसेनजितः भगवता सह काश्यां गमनम् । प्रवेशे नगरवर्णनम्, प्रसेनजित्प्रार्थनयाऽश्वसेनस्य प्रभोः पाणिग्रहणे प्रेरणम, प्रभोस्तं प्रत्युपदेशरूपा वाचोयुक्तिः, पितुराज्ञया पाणिग्रहणस्वीकृतिः, विवाहस्य सस्त्रीकस्य प्रभोर्विहारस्य च वर्णनम् ।
पञ्चमे सर्गे ।
सौधमूर्धस्थितेन प्रभुणा पूजासामग्रीसहितान् नगराद् बहिर्यातो जनान् विलोक्य पृष्टेन सेवकेन कमठवृत्तान्तकथनम् । प्रभोरित्वा तं विधाय वार्ता सर्वजनप्रतीत्यर्थं कमठज्वालित काष्ठमध्याद निःसार्य ज्वलन्त महिं प्रश्राव्य सेवकमुखाद् महामन्त्र संगमय्य च तं सर्प धरणेन्द्रत्वं स्वभवनागमनम् । वसन्तागमः, तदानीमुद्यानगमनम्, उद्यानगृहभित्तिचित्रितनेमिचरित्रं समीक्ष्य प्रभोर्वैराग्योत्पत्तिः, एत्य लोकान्तिकैः प्रतिबुद्धस्याप्याचारवशात् प्रतिबोधनम्, भगवद्भाच
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com