________________
१५८
पार्श्वनाथचरित्रेयां विना पूर्वयोगोऽसौ निस्तुषोऽपि तुषायते ॥४२७n साधुश्राद्धाऽविरतानां सम्यक्सम्यक्त्वशालिनाम् । न प्रमत्तैरतो भाव्यं धर्मे शर्ममये जनाः ! ॥४२८॥ एवं कर्णपुटैर्वाचं वाचंयमशिरोमणेः । पपुः सर्वेऽपि पार्षद्या वैणक्वाणमिवैणकाः ॥४२९॥ निःसरन्तो गिरा पूरा प्रेजिरे भगवन्मुखात् । पीयूषे पुष्करावर्त्तप्रवाहा इव पीवराः ॥४३०॥ श्रुत्वैवं देशनां स्वामिमुखाम्भोजसमुद्भवाम् । सर्वसावद्यविरतिर्विरतैः कैश्चिदाददे ॥४३१॥ देशतो विरतिः कैश्चित् कैश्चित् सम्यक्त्वमुत्तमम् । कैश्चिद्भद्रकता भाविभद्राऽमुत्र परत्र च ॥४३२॥ (युग्मम्) रोहणादिव रत्नाली स्वामिनो धर्मपद्धतिः। स्वीयभाग्यानुसारेणाऽऽददे पर्षजनैस्तदा ॥४३३३ भूमीभुजोऽश्वसेनस्य हृदये दर्पणोपमे । धर्मोऽसौ धर्मराट्प्रोक्तः सम्प्राप्तः प्रतिबिम्बताम् ॥४३४॥ राज्यं दत्वाऽश्वसेनोऽथ हस्तिसेनाय सूनवे । मुक्तिसीमन्तिनीदूती दीक्षा संवेगतोऽग्रहीत् ॥४३५॥ वामादेवीप्रभावत्योर्बतदानाद् मुदं व्यधात् । स्वामी सर्वत्र सदृशः किं पुनः स्वपरिच्छदे ? ॥४३६॥ आर्यदत्त आर्यघोषो वशिष्टो ब्रह्मनामकः । सोमश्च श्रीधरो वारिषेणो भद्रयशा जयः॥४३७॥ विजयश्चेति नामानो दशैते पुरुषोत्तमाः। पुरुषाः प्राञ्जलीभूय प्रोचिवांसः प्रभु प्रति ॥४३८५ (युग्मम्) कषायविषयद्वेषकलुषीकृतचेतसः । तारकं त्वां प्रपन्नाः स्मो महाद्रुममिवाध्वगाः ॥४३९।। प्रोद्विग्नाः स्मो जरामृत्युक्लेशकल्लोलसङ्कलात् । भग्नपोता इव भवाम्भोधेभ्रमणतो वयम् ॥४४०॥ महाव्रतमहापोतदानतः किंकरानिमान् । संसाराब्धौ मजतोऽस्मान् प्रभो ! तारय तारय ४४१॥ इत्युक्तः पुरुषप्रष्टरमीभिः परमेश्वरः । ददौ तेभ्यो महानन्दसत्यकारमिव व्रतम् ।।४४२।। चतुर्विधस्य सश्यस्य स्थापना विदधे विभुः। यस्मादेष भवद्भाविभूतानामहतां क्रमः ॥४४३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com