________________
पञ्चमः सर्गः।
१५७ विना तपः पृथग्भावो न भवेज्जीवकर्मणोः । विना कृशानुमकृशं स्वर्णपाषाणयोरिव ॥४११० एकत्वाशुच्यशरणजगदाश्रवसम्वराः। भवोऽनित्यत्वमन्यत्वं बोधिर्धर्मश्च निर्जरा ॥४१२॥ दानशीलतपोधर्मसाफल्यैकनिबन्धनम् । मता द्वादशधेत्याप्तैर्भावना भवनाशकृत् ॥४१३॥ (युग्मम) विना भावं क्रियाकर्म कायक्लेशाय केवलम् । विना जीवं हि कोदण्डदण्डो भाराय भूरये ॥४१४॥ भावस्यैव हि मुख्यत्वमाचख्युर्धर्मकर्मणि । क्रियां कुर्वन्नऽप्यभव्यो नाऽपुनर्भवतां भजेत् ॥४१५॥ जीवध्वंसेऽपि यद् बन्धो न स्यात् प्रशमशालिनाम् । प्रामाण्यं तत्र भावस्य न पुनः कायकर्मणः ॥४१६॥ भावप्रभावतः पापमर्माणि प्रचुराण्यपि । क्षणादेव विलीयन्ते वायोरिव पयोमुचः ॥४१७॥ मानुष्यमुख्यसामग्री समग्राऽपि शरीरिणाम् । चतुर्विधेऽपि धर्मे स्यादसाधारणकारणम् ॥४१८॥ तत्रापि दश दृष्टान्तै जनप्रमुखैः खलु । भवेऽस्मिन् मानुषं जन्म मरौ वारिवद् दुर्लभम् ॥४१९॥ तत्रापि च सदाचारानाचारैकविचारभूः। वार्थों द्वीपमिव भवे आर्यनीवृत् सुदुर्लभः॥४२०॥ तत्रापि धर्माऽधर्मादिविचारचतुरा नृणाम् । छायेव पथि पान्थानां दुर्लभा जातिरुत्तमा ॥४२२॥ धर्मकर्मविनिर्माणेऽलंकर्मीणी शरीरिणाम् । न्यक्षाक्षेऽक्षयता साक्षात् तत्रापि खलु दुर्लभा ॥४२२॥ मानुष्यादिकसम्प्राप्तिसफलीकारकारणम् । तत्राप्यायुः सुदुष्प्रापमन्धकारे प्रदीपवत् ।।४२३॥ स्वयं तरंस्तारयश्च परान् सन्मार्गदर्शकः । दुष्प्रापः कथकः पाथःपती पोत इवाङ्गिनाम् ॥४२४॥ तत्राप्यलभ्यं सिद्धान्तवार्द्धमध्योपतस्थुषाम् । हेयाऽहेयादिवस्तूनां श्रवणं श्रवणामृतम् ॥४२५॥ तत्राप्यनन्यसामान्या श्रद्धा स्यादतिदुष्करा । सैव यद् धूर्वहायेत नितान्तं धर्मकर्मणि ॥४२६॥ तत्रापि खलु दुःसाध्या विरतो रतिरद्भुता ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com