________________
२५१
पञ्चमः सर्गः। मावाद भोगीन्द्रभामिन्यः प्रभुभक्त्यै प्रचक्रमुः॥३१॥ ताः सद्यो गीतसङ्गीतसंगतं पुरतः प्रभोः । ताण्डवं मण्डयामासुर्महाडम्बरमम्बरे ॥३१४॥ इत्थं कुर्वति भोगीन्द्रे भक्तिं सद्भक्तिनिर्भरे । कठे तथोपसर्गति सदृग्ग विभुरप्यभूत् । ३१५॥ तथावस्थास्थितं नाथं दृष्ट्वाऽसौ दुष्टचेष्टितः । कठः कठिनधारौघैः पयोऽमुश्चत् पुनर्घनम् ॥३१॥ यदा धाराभिर्मुशलमांसलाभिः प्रभूपरि । पतन्तीभिर्जगत्प्लावोपप्लावाभिन संस्थितम् ॥३१७॥ अवधिज्ञानतोऽशासीत् तदा पन्नगपुङ्गवः। उपद्रवितुं प्रारब्धं कठनातुच्छमत्सरात् ॥३१८॥ (युग्मम् ) रुषा परुषवाग भोगिराजोऽवाग् मेघमालिनम् । मूढ ! द्वेषाय ते जशे स्वामिनो हितवागपि ॥३१९॥ हितमप्यहितायाऽभूत् तद्वचोऽस्य विभोस्तव । न तच्चित्रं ज्वरातस्य यत् पयाऽपि विषायते ॥३२०॥ नरकाध्वनि पाथेयात् प्राणिप्राणप्रणाशतः। रक्षितः स्वामिनाऽनेन तदा त्वं दुर्धियां निधे! ॥३२१॥ ईदृक्ष उपकारैकरसिकेऽस्मिन् जगद्गुरौ । केयं तदा तव द्रोहमतिर्दुमतेरेव हि ॥३२२॥ एवमुक्तोऽपि भुजगप्रभुणा मेघमाल्यसौ । विरराम नाम्बुमुक्तेरुत्पश्य इव दुष्पथात् ॥३२३॥ भ्रकुटीमङ्गभीमाक्षः पुनः पन्नगपुङ्गवः । साक्षेपमिदमाचख्यौ वर्षन्वं मेघमालिनम् ॥३२४॥ कृपालोरस्य नाथस्य यद्यहं किङ्करः खलु । न सहिष्य क्षणमपि भवद्दुर्ललितं ह्यदः ॥३२५।। इत्युक्तियुक्तिमाकर्ण्य दृष्ट्वा च त्रिजगत्पतिम् । कृतभक्ति भोगिभर्ना दध्यावित्यऽसुरब्रुवः ॥३२६॥ अणीयसी क मे शक्तिः क्वाऽसौ मेरुरिव स्थिरः । तन्मया मन्दमतिना मुधैवायमुपद्भुतः ॥३२७॥ एतस्मात् पापतः पापः पतिष्ये दुर्गतावहम् । आशातना हि पूज्यानां दुर्गतः पथि दीपिका ॥३२८॥ इयानपि ममायासो संजोऽस्मिन् जिन वृथा। अम्बुबिम्बितशीतांशुबिम्बादाने शिशोरिव ॥३२९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com