________________
१३१
चतुर्थः सर्गः। सिषवे पार्श्वनाथोऽयं प्रभावत्या समं सुखम् । भोगकर्मक्षयार्थ हि जिना गार्हस्थ्यवासिनः ॥६७२॥ कदाचित् कोकिलालापमुखरीकृतकानने । सहाऽक्रीडत् तया स्वामी करिण्येव महाकरी॥६७३।। कदाचिद्रेमे सरसि सरसीरुहभासुरे। चक्राङ्ग इव चकाङ्ग्या प्रभावत्या समं प्रभुः॥६७४।। श्रीपार्श्व प्राप्य प्राणेशं प्रामोदत प्रभावती। ईप्सितार्थे हि संपन्ने प्रमोदः किङ्कायते ॥६७५॥ कदाचिद्रचयामास चारुभिश्चान्दनैवैः । अङ्गिकां भर्तुरङ्गेऽसौ मान्मथोमिव चेतनाम् ॥६७६॥ कदाचित् सा सुमनोभिर्मस्तके जीवितशितुः । मुकुटं मण्डयामास चूडामिव मनोभुवः ॥६७७॥ कदाचित् कण्ठनिकटे स्वयं संदर्भितां स्रजम् । भतुर्निवेशयामास निजबाहुलतामिव ॥६७८॥ कदाचित् साऽथ कस्तूरीद्रवैर्मूनि जिनेशितुः। चित्रमुश्चित्रयामास भल्लोमिव रतीशितुः ॥६७६।। कदाचिद् मूर्ध्नि सा भर्तुबन्धुरैः पुष्पदामभिः । धम्मिल्लं बन्धयामास कन्दर्पमिव विभ्रमैः ॥६८०॥ एवं यद्यजगन्नेतुमनःप्रीतिनिबन्धनम् ।। स्वयं निष्पादयामास समस्तं किंकरीव सा ॥६८१॥ इति स्वप्रियया सार्ध भुञ्जन् भोगाननेकशः । गमयामास समयान् समयशशिरोमणिः ॥६८२॥ स्वर्गच्युत्यभिरामजन्मजननस्नात्रोत्सवाडम्बरो. द्वाहोत्साहमहाविलासविलसत्संदर्भसंदर्भितः । श्रीमत्पार्श्वजिनाधिराजचरिते चेतश्चमत्कारकृ.
चातुर्याचरिते समाप्तिमगमत् सर्गश्चतुर्थः शुभः ॥६८३॥ इति श्रीतपागच्छाधिराजभट्टारकसविभौमश्रीहीरविजयसूरिश्रीविजयसेनसूरिराज्ये समस्तसुविहितावतंसपण्डितकोटीकोटीरहीर पं. श्रीकमलविजयगणिशिष्यभुजिष्यग० हेमविजयविरचिते श्रीपार्श्वनाथचरित्रे
चतुर्थः सर्गः सम्पूर्णः ॥४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com