________________
१३०
पार्श्वनाथचरित्रेश्वनादम्रव्यथादुःखफलप्राप्तिं प्रयच्छति ॥६५५॥ अतो दमदयाशीलशमसाम्यादिनिग्रहः । हे तात ! संसृतिभ्रान्तिहेतुः कोऽयं कदाग्रहः ? ॥६५६॥ वैराग्यसंगसन्दर्भमित्याकर्ण्य सुतोदितम् । पुनाराणसीराजो व्याजहारात्मजं निजम् ॥६५७॥ पुत्र ! यद्भवताऽवाचि जानेऽहमपि तत् तथा । किन्तु त्वं मोहतः पाणिग्रहणाय मयेरितः ॥६५८॥ विषयेभ्यो विरक्तोऽपि पूरयास्मन्मनोरथान् । परिणीय कनीमेनां गार्हस्थ्यावश्यकं ह्यदः ॥६५९॥ जिना जनितवीवाहाः सर्वेऽप्यादीश्वरादयः । नमोक्षं लेमिरे किं तेऽप्रमहन्तो भवन्तोऽपि हि ? ॥६६०॥ इति मत्वा पितुर्वाक्यमात्मनो भोगकर्म च । मेने पाणिग्रहं स्वामी महान्तो हकदाग्रहाः ॥६६१॥ तन्निशम्य स काशीन्द्रः स च राजा प्रसेनजित् । आरेभाते प्रमोदात् सद्यः पाणिग्रहणोत्सवम् ॥६६२॥ मण्डिता मण्डपाः प्रौढाः शरदभ्रभ्रमावहाः । आहूतो शातिसम्बन्धिसुहृत्परिजनो निजः ॥६६३॥ कृता मुक्तामणिश्रेणीः स्वस्तिकानां च पक्तयः । रसालपणैः प्रत्यग्रैः कृताश्चन्दनमालिकाः ॥६६४॥ अधोवृन्तैः पुष्पपुजैः परितः प्रकरो भृतः। सिक्का भूरम्बुभिः पौष्पगन्धैौमृणचान्दनैः ॥६६५॥ दिव्याङ्गरागाः सुन्दर्यः सधवा धवलान्यगुः । पण्याङ्गनाश्च मण्डलीभूय हल्लीसकं व्यधुः ॥६६६॥ एवमतो वरवधूपितरौ स्पर्धया मिथः । निजद्धैरनुसारेण प्रारेभाते महोत्सवम् ॥६६७॥ अथ त्रिजगतां नाथो महोत्सवपुरःसरम् । पुत्री प्रसेनजिद्राजः पर्यणेषीत् प्रभावतीम् ॥६६८॥ विद्युतेव नवाम्भोदः सीतयेव रधूद्वहः । पद्मयेव मुरारातिस्तया रेजे जगद्गुरुः ॥६६९॥ मौक्तिकस्वर्णमाणिक्यगजवाजिरथादिकम् । जामात्रे पार्श्वनाथाय ददौ प्रीतः प्रसेनजित् ॥६७०॥ आत्मीयामात्मजामेनां भूयो भूयोऽनुशिक्ष्य च । काशीन्द्रेण विसृष्टोऽगात् स्वपुरं स प्रसेनजित् ॥६७१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com