________________
चतुर्थः सर्गः।
१२९ कुशस्थलेश ! कुशलं सराज्यस्य तवास्ति भोः ?।। सोऽप्याहास्ति भवत्पादप्रसादात् कुशलं मम ॥६३९॥ किन्तु प्रभावती नाम कन्येयं दुहिता मम ।। आनीताऽस्ति भवत्पुत्रपार्श्वनाथकृते कृतिन् ! ॥६४०॥ सफलीक्रियतां स्वामिन्नसौ मम मनोरथः । इत्याकर्ण्य वचस्तस्य जगौ वाराणसीपतिः ॥६४१॥ कुशस्थलपुराधीश ! जागर्ति मम चेतसि । मनोरंथोऽसौ श्रीपार्श्वपाणिग्रहणगोचरः ॥६४२॥ किञ्चैष पार्श्वकुमारो भोगेभ्यो विपराङ्मुखः। आ जन्मतो विरक्तात्मा न जाने किं करिष्यति ? ॥६४३॥ परं त्वदुपरोधेन बलात्कारेण चात्मनः । विवाहं कारयिष्यामि पार्श्वस्यानिच्छितोऽपि हि ॥६४४॥ इति व्याहृत्य काशीशोऽन्वितस्तेन महीभुजा। आजगाम जगन्नाथसनाथं केलिमन्दिरम् ॥६४५॥ पार्थोऽपि तातमायान्तं वीक्ष्योत्तस्थौ मुदश्चितः। वृद्धानां विनयं सन्तो न मुञ्चन्ति कदाचन ॥६४६॥ यथास्थानं निषण्णेऽस्मिन् पार्श्व प्राहाश्वसेनराट् । एतां प्रसेनजित्पुत्रीमुद्वहोद्वहधूर्वह ! ॥६४७॥ इत्याकाभणद् भर्ता वचोभिर्विनयोन्नतैः । वैषयिकसुखोद्विग्नः संमग्नः शर्मपाथसि ॥६४८॥ लोलः स्वभावविवशः परिग्रहपरः सदा । नृणां तत्सङ्गमग्नानां नरकाध्वनिदीपकः ॥६४९॥ आपातरम्यो रमणीजनानां खलु संस्तवः । आस्वाद इव किंपाकफलानां पाकमीयुषाम् ॥६५०॥ (युग्मम् ) तावद्विवेको हृद्रोहे प्रदीप इव दीप्यते । न यावत् सुभ्रूभ्रूभङ्गाः पतन्ति पवना इव ॥६५१॥ कान्तारक्ता विरक्ताऽपि जायतेऽनर्थकारणम् । दशत्येव भुजङ्गी स्वगेहगा चागताऽपि हि ॥६५२॥ विषयासक्तचित्तानां नृणामुन्मार्गगामिनाम् । मुष्णाति शमशीलादि धनं काममलिम्लुचः ॥६५३॥ तावद् मित्रं धनं तावत् तावद् धर्मे मतिः खलु । यावत् कामतमस्तोमो न प्रसर्पति हृद्गृहम् ॥६५४॥ अतुलैर्भोगसलिलैः सिक्तः काममहीरुहः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com