________________
चतुर्थः सर्गः। कृपया बोधितो यस्मात् सन्तः सर्वत्र वत्सलाः ॥६०६॥ शृगाला इव सिंहस्य के वयं पुरतस्तव ? । विश्वं विश्वमिदं वश्यमवश्यं विद्यते तव ॥६०७॥ किंकरत्वेन मां नाथ ! गृहाणानुगृहाण च । भुजिष्य इव करिष्ये शिक्षां तेऽहमतः परम् ॥६०८॥ पार्श्वनाथोऽथ जगदे जगदेकहितावहः । कलिङ्गेश ! त्वयाऽकार्य न कार्य पुनरीदृशम् ॥६०९।। दुर्गरोधेऽथ संमुक्त श्रुतोदन्तः प्रसेनजित् । प्रभावत्यान्वितः पार्श्वमभ्यगात् तुष्टिपुष्टिभाग् ॥६१०।। प्रणम्य प्रोचिवान् पाव कुशस्थलपुरेश्वरः। नाथ! नाथेन भवता सनाथत्वमगामहम् ॥६११॥ नाथैतनगरं रोधाद् मुमचेऽद्य त्वदागमात् । तमोभिर्मुद्रितं पद्ममिवाभ्युदयतो रवेः ॥६१२॥ अबन्धुरप्यभूद् बन्धुः कलिङ्गाधीश्वरोप्यसौ। भवदागमने जज्ञे याऽसाधारणकारणम् ॥६१३॥ अथ नाथ ! प्रसिद्य दागदहमां ममात्मजाम् । क्लिश्यति पमिनीवैषा त्वां जगश्चक्षुषं विना ॥६१४॥ दध्यो प्रभावती धीक्ष्य निर्दोषं विभुमीदृशम् । स्वं दोष रत्नदोषीत्यत्याक्षीद् वेधाः सृजनमुम् ॥६१५॥ ईहपुरत्ननिर्माणप्रावीण्यं बिभ्रतो विधेः । सृष्टिकरणप्रयासौऽसौ साफाल्यं समुपेयिवान् ॥६१६।। याक् तैः किन्नरैर्गीतस्ततोऽप्येषोऽतिसुन्दरः । यस्मादैतादृशां पुसा रूपं वाचामगोचरम् ॥६१७॥ यदि मामेष भुवनभर्ताररीकरिष्यति । तदा पल्लवितं नूनं प्राक्कृतैः सुकृतैर्मम ॥६१८॥ तातवाचमसौ स्वामी मंस्यते वा न मंस्यते । दध्यौ तन्मुखविन्यस्तलोचनेत्यन्जलोचना ॥६१९॥ अथ च स्माह वामेयोऽप्यमेयमहिमा नृपम् । कन्योद्वाहेऽत्र प्रमाणं तातपादाश्च न ह्यहम् ॥६२०॥ इति श्रुत्वा कनी वज्राहतेवाजनि दुःखिता। अपत मूर्च्छिता भूमौ लब्धसंज्ञा जगाद च ॥२१॥ ईदृशं नास्ति मे भाग्यं यदसौ भुवनेश्वरः । दृग्भ्यामपीक्षेत मां तत् का कथा पाणिपीडने ? ॥६२२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com