________________
१२६
पार्श्वनाथचरित्रेअरे आकस्मिकः कोऽसौ प्रारब्धः सम्पदा क्षयः ? | मुवनस्वामिनो दूतं यदेतं हन्तुमुत्सुकाः ॥५९०॥ मो भो भटा भवन्तश्च वैरिणः स्वविभोः खलु । एवं त्रिजगतां भर्तुर्दूतोपरि रुषातुराः ॥५९१ ।। गतक्रोधेषु योधेषु दूतं मन्त्रिवरोऽवदत् । न कोपो भवता कार्यों मनागपि मनोन्तर ॥५९२॥ मत्ता इव भटा एते नैव जानाति किश्चन । त्वं तु मेधाविनां मुख्यः कृपालोरसि सेवकः ॥५९३॥ दूतं मन्त्री पुनः प्राह शृणु भोः पुरुषोत्तम ।।। आयास्यामो वयं पाव नन्तुं सद्यस्तवानुगाः ॥५९४॥ इत्युक्त्वा विससर्जेनं दूतं सत्कृत्य मन्त्रिराट् । आगत्य यवनाधीशसन्निधौ चैवमूचिवान् ॥५९५॥ स्वामित्रसौ न सामान्यः पार्श्वः पार्थोऽरिसंपदाम् । यस्योपास्तिं प्रकुर्वन्ति निर्जराः किङ्करा इव ॥५९६॥ अस्मै प्रहितवान् शक्रः सरथं सारथिर्निजम् । अतो नाथामुना साधं विरोधो नायतौ शुभः ॥५९७॥ वचनैः सचिवस्यैतत्कापः शान्तिमुपेयिवान् । धाराधरस्य धारौघेर्दावानल इवोल्वणः ॥५९८॥ धीसखो यवनाधीशं शान्तरोषं पुनर्जगौ । चेद्राज्यच्छा सुखच्छा चेत् तत्पाश्वपार्श्वमाश्रयं ॥५९९॥ एवमाकर्ण्य सचिववचः प्रोचे कलिङ्गराट् । प्रतिबोध्य त्वयाद्याहं नियुक्ताऽन्ध इवाध्वनि ॥६००॥ इति ध्यात्वा कलिङ्गेशो निजैः परिजनैः सह । कुठारं कण्ठे निक्षिप्य पार्श्व नन्तुमुपागमत् ॥६०१॥ द्वाःस्थप्रवेशितः सोऽथ प्रविवेश सभां विभोः । पश्यंस्तेजस्विनां मुख्यं तेजःपुअमिव प्रभुम् ॥६०२॥ प्रभुरपि प्रसन्नास्यः पीयूषसदृशा दृशा । आयान्तं यवनाधीशमपश्यत् तागाकृतिम् ॥६०३॥ कुठारं हस्ततः कण्ठादथास्य यवनेशितुः। प्रभुरुन्मोचयामास मन्युनत्यऽवधिः सताम् ॥६०४॥ प्रणम्य प्राञ्जलिः प्राह प्रभुं स यवनप्रभुः। मदीयमपराधं यं क्षमस्व त्रिजगत्पते ! ॥६०५॥ दूतेन भवता स्वामिन्नपराधपरोऽप्यहम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com