________________
पार्श्वनाथचरित्रे
निवर्त्तयत्वतस्तातपादा अस्माद्रणोद्यमात् । विधास्ये निग्रहं तस्य तातपादप्रसादतः ॥५५७॥ अश्वसेनो निशम्यैतद्वचनं नन्दनोदितम् । मेने कुशस्थले गतुं पार्श्व पार्श्वबलं विदन् ॥५५८॥ भ्राम्यभ्रमरझङ्कारहारिगण्डस्थलं गजम् । आरुरोह जगन्नाथो विन्ध्याद्रिमिव केसरी ॥५५९ ॥ प्रबलैः पृथिवीपालैर्युक्तः स्वांशैरिवोद्भटैः । देवैरिव शुभाशंसिशकुनैरनुकूलितः ॥ ५६० ॥ श्रीयमाणो परिच्छत्रः परिवारितचामरः । पुरुषोत्तमसंयुक्तः प्रतस्थे पुरुषोत्तमः ॥५६१|| ( युग्मम् ) सेनोद्धूतो रजोराशिर्दधावोर्ध्व नभःस्थलम् । पार्श्वप्रतापे सत्यर्को वृथेत्येतद्विधित्सया ॥५६२ ॥ कटकोत्कटभारेण भग्ना सती वसुंधरा । चकार रथचीत्कारदम्भादाराटिकां भृशम् ॥५६३ ॥ नाना तूर्यौघनिर्घोषो व्यानशे गगनं क्षणात् । आचिख्यासुरिवेन्द्रेभ्यः प्रयाणं प्रथमं प्रभोः ॥५६४ ॥ एतत्पत्तिपदप्रौढप्रहार विधुरा धरा । सिच्यते च मदाम्भोभिः सानुकम्पैरिव द्विपैः ॥५६५ ॥ एवं चलच्चमूचक्रभारभुग्नित भोगिराट् । विदधे गीतमाङ्गल्यप्रयाणं प्रथमं प्रभोः ॥५६६ ॥ प्रयाणे प्रथमे नाथं प्रस्थितं पथि सत्वरम् । सरथः सारथिर्वज्रपाणेर्मातलिरभ्यगात् ॥५६७॥ स प्रणम्य जगादैवं देवाहं हरिसारथिः । जानन् भवबलं शक्रः प्रैषोद् मामिह भक्तितः ॥५६८॥ भक्तिभक्तिभृतां भर्त्राऽभ्युपगम्येति तं रथम् । अध्यारोहद् विभुः पूर्वशैलशृङ्गमिवांशुमान् ॥५६९ ॥ स्तूयमानो जयारावैः सुरखेचरभूचरैः । दिनैः कतिपयैः पार्श्वप्रभुः प्राप कुशस्थलम् ॥५७० ॥ अथागत्य तदुद्याने स्कन्धावारं न्यवीविशत् । स्वयं चेशोऽवसत् प्रौढप्रासादे सुरसूत्रिते ॥ ५७१ ॥ नाथः सनाथः सन्नीत्या कृपया चेत्यथ दुतम् । प्राहिणात् कोविंद दूतं कलिङ्गाधीशसंनिधैौ ॥५७२ ॥ सोऽपि गत्वा सदस्यस्य न्यगद्द् वाग्मिनां वरः ।
१२४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com