________________
पार्श्वनाथचरित्रे
रममाणो बभौ धूलीधूसराङ्गो जगद्गुरुः । नर्मदाकूल धूलीभिर्लिप्तो द्वैप इवार्भकः ॥ ३९२|| वाक्प्रावीण्यं च धात्र्यस्ताः शिक्षयामासुरर्हतः । बभौ सिञ्चन्निवाम्बायाः प्रमोददुममीशिता ॥ ३९३ ॥ भर्तुश्चित्तानुसारेण कृतरूपैः सुरैः सह । सोऽक्रीडद् विविधां क्रीडां पित्रोराहादहेतवे ॥ ३९४ ॥ समचतुरस्रसंस्थानः श्रीवत्सोद्भासिहत्स्थलः । स्वामी क्रमादवर्धिष्ट शशीव सितपक्षगः ॥ ३६५ ॥ चक्राङ्कुशध्वजच्छत्रकुभाम्भोजादिलाञ्छनैः :I धिष्णैरिव नभः स्वाभिपत्तलं लाञ्छितं बभौ ॥ ३६६ ॥ उन्मयूखा नखश्रेणी ताम्राऽभाद्भगवत्पदोः । पदाधः कृतरागेणोन्मुक्ता श्रेणीव पत्रिणाम् ॥ ३६७॥ पीनावभ्युन्नतौ भर्त्तुर्भुजाते चरणावुभौ । गुप्तेन्द्रियत्वमध्येतुं कूर्माविव समागतौ ॥ ३९८ ॥ क्रमसन्ध्यं जगद्भर्तुर्नास्प्राक्षीद् मेदिनीतलम् । विश्वविश्वजनाधार भुवो भ्रंशभयादिव ॥ ३९९॥ सरले मांसले वृत्ते भर्तुर्जङ्घे विरेजतुः । मृणाले इव विपराङ्मुखयोः पद्मकोशयोः || ४०० || करिकरानुकारिणावभातामतिमांसली । भर्तुरूरू मनोहरौ रम्भास्तम्भाविवाद्भुतौ ॥४०१ ॥ कटिः काठिन्यसुभगा बभौ दम्भालिसन्निभा । भर्त्तासौ पुरुषसिंहो दत्तेवेति मृगाधिपैः ॥ ४०२॥ अभादेवं श्रीवामेयनाभेर्गाम्भीर्यमद्भुतम् । शैवलिन्या इवावर्त्तः सलिलप्लावसम्भवः ॥ ४०३॥ अभ्युन्नतं सुविस्तीर्णं वक्षःस्थलमशोभत । माणेयं रमणीयं श्रीबालिकाया इवाङ्गणम् ॥४०४ ॥ प्रसरद्रुचिराजिष्णुः श्रीवत्सो वत्सगो व्यभात् । भाविभामण्डल श्रीणां प्रतिभूरिव भासुरः ॥४०५॥ त्रिरेखाखचितो ह्रस्वो गम्भीरध्वनिबन्धुरः । अतीवान्नतिभाग भर्तुः कण्ठः कम्बुविडम्बकः ॥४६॥ ककुद्मत्ककुदाकारौ स्कन्धौ पीनौ दृढौ प्रभोः । विश्वविश्वम्भराभारे भाविना धूर्वहाविव ॥ ४०७ ॥ मृदुलौ सरलौ पीनौ भुजावाजानुलम्बितौ ।
११४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com